________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], -------------------------
------ मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१४७]
दीप अनुक्रम [२७४]
श्रीजम्बू-1 इत्यादि, पूर्ववत् , प्रविशंश्चन्द्रो यावत्पदात् 'तयाणन्तराओ मण्डलाओ तयाणन्तरं मण्डल'मिति ग्राह्य, संक्रामन् २18 द्वीपशा
द्वासप्तति २ योजनानि एकपञ्चाशतमेकपंचाशतं चैकपष्टिभागान् योजनस्य एक एकषष्टिभागं च सप्तधा छिस्वा एक-18| चन्द्रमुहर्चन्तिचन्द्री-18|| मेकं चर्णिकाभागमेकैकस्मिन् मण्डले विष्कम्भवृद्धिं निवर्तयन् २ हापयन् २ इत्यर्थः द्वे द्वे त्रिंशदधिके योजनशते | गतिः सू. या वृत्तिः
परिरयवृद्धिं निवर्द्धयन् २ हापयन् हापयन्नित्यर्थः सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति ॥ अथ मुहूर्तगतिमरूपणा- १४८ ॥४७०॥
जया णं भन्ते! चन्दे सबभन्तरमण्डलं उबसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुतेणं केवा खेत्तं गच्छइ १, गोअमा! पंच जोअणसहस्साई तेवचरि च जोअणाई सत्तत्चरिं च चोआले भागसए गच्छइ मण्डलं तेरसहि. सहस्सेहिं सत्तहि अ पणवीसेहि सएहि छेत्ता इति, तया ण इहगयस्स मणूसस्स सीआलीसाए जोअणसहस्सेहिं दोहि अ तेवढेहि जोभणपहिं एगवीसाए अ सहिभाएहिं जोअणस्स चन्दे चक्फास हत्यमागछ । जया पं भन्ते! चन्दे भन्भन्तराणन्तर मण्डल उपसंकमित्ता चार चरख जाव केवइ खेत्तं गच्छही, गोलपंच जोअणसहस्साई सत्तत्तरिं च जोअणाई छत्तीसं च चोअत्तरे भागसए गच्छद, मण्डल तेरसहिं सहस्सेहिं जाव छेत्ता, जया णं भन्ते! चन्दे अश्मंतरतचं मण्डलं उपसंकमित्ता चार चरइ तया णं एगमेगेणं महत्तेणं केवइ खेसं गच्छद ?, गो०! पंच जोअणसहस्साई असीई च जोअणाई तेरस य भागसहस्साई तिष्णि अ एगूणवीसे भागसए
॥४७॥ गच्छद मण्डलं तेरसहिं जाव छेत्ता इति । एवं खलु एएणं उवाएणं णिक्खममाणे चन्दे तयाणन्तराओ जाव संकममाणे २ तिण्णि २जोभणाई छण्णजईप पंचावण्णे भागसए एगमेगे मण्डले मुहुतगई अभिवढेमाणे २ सयबाहिर मण्डलं असंकमित्ता चार
| अथ मुहूर्तगति: प्ररुपणा क्रियते
~186