________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], --------------------------
----- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१४७]
दीप अनुक्रम [२७४]
श्रीजम्यू- प्रज्ञप्त, उपपत्तिस्तु प्रथममण्डलपरिरये द्वासप्ततियोजनादीनां परिरये त्रिंशदधिकद्वियोजनशतरूपे प्रक्षिके सति यथोक्ता अक्षस्कारे
द्वीपशा- मानं, अथ तृतीयं-'अभंतरतचे ण'मित्यादि, अभ्यासरतृतीये चन्द्रमण्डले यावत्पदात् 'चन्दमण्डले केवाइ माया-18 न्तिचन्द्री- मविक्खम्भेणं केवाइ परिक्खेवेण'मिति ग्राह्य, उत्तरसूत्रे गौतम ! नवनवति योजनसहस्राणि सप्त च पश्चाशीत्यधिकानि
यामादि
सू.१४७ या त्ति योजनशतानि एकचत्वारिंशतं चैकषष्टिभागान योजनस्य एकं च एकषष्टिभागं सप्तधा छित्त्वा द्वौ च चूर्णिकाभागा-1 ॥४६९॥ थायामविष्कम्भाभ्यां, अथ द्वितीयमण्डलगतराशी द्वासप्तति योजनान्येकपश्चाशतं चैकपष्टिभागान् योजनस्य एकंच
चूर्णिकाभागं प्रक्षिप्य यथोक्तं मानमानेतव्यं, त्रीणि योजनलक्षाणि पञ्चदश योजनसहस्राणि पञ्च चैकोनपश्चाशदधि18 कानि योजनशतानि किचिद्विशेषाधिकानि परिक्षेपेण, इह पूर्वमण्डलपरिरयराशी द्वे योजनशते त्रिंशदधिके प्रक्षिप्योपप-15
त्तिः कार्या, अथ चतुर्थादिमण्डलेष्वतिदेशमाह-एवं खलु इत्यादि, पूर्ववत् , निष्कामेश्चन्द्रो यावत्पदात् 'तयाणन्तराओ TS मंडलाओ तयाणन्तरं मण्डल मितिग्राह्य, संक्रामन् २ द्वासप्तति २ योजनानि योजनसंख्यापदगतावीप्सा भागसंख्या
पदेष्वपि ग्राह्या, तेनैकपञ्चाशतं एकपञ्चाशतं चैकपष्टिभागान् योजनस्य एकं च एकषष्टिभागं सप्तधा छित्त्वा एकमेक चूर्णिकाभागमेकैकस्मिन् मण्डले विष्कम्भवृद्धिमभिवर्धयन् २ दे दे त्रिंशदधिके योजनशते परिरयवृद्धिमभिवयन् ॥६॥ २ सर्वपाह्यमण्डलमुपसंक्रम्य चारं परतीति । सम्प्रति पश्चानुपूर्व्या पृच्छति-'सव्ववाहिरए ण'मित्यादि, सर्वबाह्यं भदन्त ! चन्द्रमण्डलं कियदायामविष्कम्भाभ्यां कियत् परिक्षेपेण प्रज्ञप्तम्, गौतम! एक योजनलक्ष षटू षष्टानि
~184