________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७], -------------------
---------------------- मल [१४२-१४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१४२-१४५]]
तत्रैकाष्टिभागैर्योजनं लब्धं तच्च योजनराशौ प्रक्षिप्यते एकश्चैकपष्टिभागः शेषः ४९७ योजनक, इदं च मण्डला-19 ISन्तरक्षेत्र, योऽपि च बिम्बक्षेत्रराशिस्त्रयोदशयोजनसप्तचत्वारिंशदेकषष्टिभागात्मकः सोऽपि मण्डलान्तरराशौ प्रक्षिप्यते | || जातं योजनानि ५१०, यश्च पूर्वोद्धरितः एकः एकषष्टिभागः स सप्तचत्वारिंशति प्रक्षिप्यते जातं ४८ एकषष्टिभागार,
ननु पञ्चदशसु मण्डलेषु चतुर्दशान्तरालसम्भवाचतुर्दशभिर्भजन युक्तिमत्, सप्तचरवारो भागा इति कथं सङ्गच्छते?, उच्यते, मण्डलान्तरक्षेत्रराशेः ४९७१ मण्डलान्तरैश्चतुर्दशभिर्भजने लब्धानि ३५ योजनानि, उद्धरितस्य योजनराशेरेकषष्टया गुणने मूलराशिसत्कैकषष्टिभागप्रक्षेपे च जातं ४२८ एषां चतुर्दशभिर्भजने आगतोऽशराशिः ३० शेषा
अष्टौ तेषां चतुर्दशभिर्भागाप्राप्ती लापवार्थ द्वाभ्यामपवर्त्तने जातं भाज्यभाजकराश्योः ४ इति सुस्थं ॥ सम्प्रति मण्ड-1) पलान्तरप्ररूपणाप्रश्नमाह- चंदमंडलस्स ण'मित्यादि, चन्द्रमण्डलस्य भगन्त! चन्द्रमण्डलस्य कियत्या अबाधया
अन्तरं प्रज्ञप्तम्, गौतम! पञ्चत्रिंशत्पञ्चत्रिंशद्योजनानि त्रिंशञ्चैकषष्टिभागान् योजनस्य एकं च एकपष्टिभार्ग सप्तधा छित्त्वा चतुरचूर्णिकाभागान् , एतच्च चन्द्रमण्डलस्य २ अबाधया अन्तरं प्रज्ञप्त, अत्र सप्त चत्वारश्चर्णिका यथा | समायान्ति तथाऽनन्तरं व्याख्यातं, सम्पति मण्डलायामादिमानद्वारम्-'चन्दमण्डले णं भन्ते! केवइयं आयाम'। इत्यादि, चन्द्रमण्डलं भगवन्! कियदायामविष्कम्भाभ्यां कियत्परिक्षेपेण कियद्वाहल्येन-उच्चैस्त्वेन प्रज्ञप्तम् ?, गौतम ! षट्पञ्चाशतमेकषष्टिभागान योजनस्यायामविष्कम्भाभ्यां, एकस्य योजनस्य एकपष्टिभागीकृतस्य यावत्प्रमाणा भागा-18
दीप
अनुक्रम [२६९-२७२]
~177