________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [७],--------------------
---------------------- मलं [१४२-१४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
द्वीपशा
[१४२-१४५]]
Brea daeseseeeeeestaes
श्रीजम्बू- एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे लवणसमुद्रे पञ्चदश चन्द्रमण्डलानि भवन्तीति आख्यातमिति । अथ मण्डलक्षेत्रप्र- ७वक्षस्कारे न्तिचन्द्री
रूपणां प्रश्नयनाह-सवन्भंतराओ ण'मित्यादि, सर्वाभ्यन्तरादू भदन्त! चन्द्रमण्डलात् कियत्या अबाधया सर्ववाहां चन्द्रस्य या वृत्तिः
चन्द्रमण्डलं प्रज्ञप्तं ?, किमुक्तं भवति ?-चन्द्रमण्डलैः सर्वाभ्यन्तरादिभिः सर्वबाह्यान्तैर्यध्याप्तमाकाशं तन्मण्डलक्षेत्रं, मण्डले क्षेत्रतत्र च चक्रवालतया विष्कम्भः पञ्च योजनशतानि दशोत्तराणि अष्टचत्वारिंशञ्चैकपष्टिभागा योजनस्य ५१०४६ इदं
मवाधाऽऽ ॥४६५॥ च व्याख्यातोऽधिकं बोध्यं, तथाहि-चन्द्रस्य मण्डलानि पञ्चदश चन्द्रबिम्बस्य च विष्कम्भः एकषष्टिभागात्मक-२२-२४५
IS योजनस्य षट्पश्चाशद्भागाः तेन ते ५६ पञ्चदशभिर्गुण्यन्ते जातं ८४० तत एतेषां योजनानयनार्थ एकषष्ट्या भागे IS हृते लब्धानि त्रयोदश योजनानि शेपाः सप्तचत्वारिंशत् , तथा पञ्चदशानां मण्डलानामन्तराणि चतुर्दश, एकैकस्या-18
न्तरस प्रमाण पञ्चविंशयोजनानि त्रिंशच्च एकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सप्तधाच्छिन्नस्य सत्का18 चत्वारो भागाः, ततः पश्चत्रिंशचतुर्दशभिर्गुण्यन्ते जातानि चत्वारि योजनशतानि नवत्यधिकानि येऽपि च त्रिंशदेक-18
पष्टिभागास्तेऽपि चतुर्दशभिर्गुण्यन्ते जातानि चत्वारि शतानि विंशत्यधिकानि, अयं च राशिरेकषष्टिभागात्मकस्तेन एकपष्टया भागो हियते लब्धानि षट् योजनानि, एषु पूर्वराशौ प्रक्षिप्तेषु जातानि ४९५ योजनानि, शेषाश्चतुःपञ्चाशदे- ४६५॥ कषष्टिभागास्तिष्ठन्ति, ये च एकस्यैकपष्टिभागस्य सत्काश्चत्वारः सप्तभागास्तेऽपि चतुर्दशभिर्गुण्यन्ते जाताः षट्प-11 चाशत् तेषां सप्तभिर्भागे हृते लब्धा अष्टावेकषष्टिभागास्तेऽनन्तरोक्तचतुःपञ्चाशति प्रक्षिप्यन्ते जाता द्वाषष्टिः ६२/
दीप
अनुक्रम [२६९-२७२]
~176~