________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [७],-------------------
--------------------- मूलं [१४२-१४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१४२-१४५]
वक्षस्कारे श्रीजम्मू- स्तावत्प्रमाणषट्पञ्चाशदूभागप्रमाणमित्यर्थः, तत्रिगुणं सविशेष-साधिकं परिक्षेपेण करणरीत्या द्वे योजने पश्चपश्चा-181
प्रथमादिद्वीपशा- शद्भागाः साधिका इत्यर्थः, अष्टाविंशतिमेकपष्टिभागान् योजनस्य वाहल्येन । अथ मन्दरमधिकृत्य प्रथमादिम-18
मण्डलान्तिचन्द्री-18 ण्डलाबाधाप्रश्नमाह
बाधाम. या वृत्तिः
१४६ 11४६६॥
जम्बुद्दीवे दीवे मन्दरस्स पव्वयस्स केवइआए आवाहाए सबभंतरए चन्दमंडले पण्णत्ते?, गोअमा! चोआलीस जोअणसहस्साइं अह य बीसे जोअणसए अबाहाए सम्बन्भन्तरे चन्दमंडले पण्णत्ते, जम्बुद्दीवे.२ मन्दरस्स पव्ययस्स केवइयाए अबाहाए अभंतराणन्तरे चन्दमंडले पण्णते?, गो०! चोआलीसं जोअणसहस्साई अट्ट व छप्पण्णे जोअणसए पणवीसं च एगसद्विभाए जोभणस्स एगद्विभार्ग च सत्तहा छेत्ता चत्तारि चुण्णिाभाए अबाहाए अभंवराणन्तरे चन्दमंडले पण्णत्ते, जम्बुद्दीचे दीये मन्दरस्स पव्ययस्स केवइआए अबाहाए अभंतरतचे मंडले पं०?, गो०! चोआलीसं जोअणसहस्साई भट्ट य वाणउए जोभणसए एगावण्णं च एगसहिभाए जोमणस्स एगट्ठिभागं च सत्तहा छेता एगं चुण्णिाभाग अबाहाए अभंतरसचे मैडले पणते, एवं' खल एएणं उपाएणं णिक्खममाणे चंदे तयाणन्तरामो मंडलाओ तयाणम्तर मंडल संफममाणे २ छत्तीस छत्तीस जोभणाई पण
S वीसं चं एगद्विभाए जोअणस्स एगद्विभागं च सत्तहा छेत्ता चत्तारि चुण्णिाभाए एगमेगे मंडले अवाहाए बुद्धि अभिवद्धेमाणे
४६६॥ २ सम्बबाहिर मंडलं उबसंकमित्ता चार चरइ । जम्बुद्दीवे दीवे मन्दरस्स पचयरस केवइआए अवाहाए सव्वबाहिरे चंदमंडले पं०१, पणयालीसं जोमणसहस्साई तिणि अ तीसे जोअणसए अबाहाए सम्बबाहिरए चंदमंडले ५०, जम्बुरीवे दीवे मन्दरस्स
दीप
अनुक्रम [२६९-२७२]
~178~