________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [७], --------------------------------------------------------- मूल [१३९-१४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१३९-१४०]
श्रीजम्बू- तिर्यक् तापयतः, एतच्च सर्वोत्कृष्टदिवसचक्षुःस्पर्शापेक्षया बोध्यं, तिर्यदिक्कथनेन पूर्वपश्चिमयोरेवेदं ग्राह्यं, उत्तरतस्तु वक्षस्कारे द्वीपशा-1 १८० न्यून ४५ योजनसहस्राणि याम्यतः पुनीपे १८० योजनानि, लवणे तु योजनानि ३३ सहस्राणि ३ शतानि ।
ऊर्ध्वादित्रयस्त्रिंशदधिकानि योजनत्रिभागयुतानीति ॥ अथ मनुष्यक्षेत्रवर्तिज्योतिष्कस्वरूपं प्रष्टुं चतुर्दशद्वारमाह-'अंतो णं शो
तापः ऊया वृत्तिः
भन्ते' इत्यादि, अन्तर्मध्ये भदन्त ! मानुषोत्तरस्य मनुष्येभ्य उत्तरः-अग्रवर्ती एनमवधीकृत्य मनुष्याणामुत्पत्तिविपत्ति- वादि स. ॥४६॥18| सिद्धिसम्पत्तिप्रभृतिभावात् अथवा मनुष्याणामुत्तरो-विद्यादिशक्त्यभावेऽनुलंपनीयो मानुषोत्तरस्तस्य पर्वतस्य ये चन्द्र-18 १३९-१४०
सूर्यग्रहगणनक्षत्रतारारूपज्योतिष्काः ते भदन्त ! अत्रैकस्मिन्नेव प्रश्ने यद्भदन्तेति भगवत्सम्बोधनं पुनश्चके तत्पृच्छ-18 IS कस्य भगवन्नामोच्चारेऽतिप्रीतिमत्त्वात् देवाः किमोपपन्नाः-सौधर्मादिभ्यो द्वादशभ्यः कल्पेभ्य ऊर्ध्व अवेयकानु
तरविमानेषूपपन्ना:-उत्पन्नाः कल्पातीता इत्यर्थः कल्पोपपन्ना:-सौधर्मादिदेवलोकोत्पन्नाः विमानेषु-ज्योतिःसम्बन्धिषु IA उपपन्नाः चारो-मण्डलगत्या परिभ्रमणं तमुपपन्ना-आश्रितवन्तः उत चारस्य-यथोक्तस्वरूपस्य स्थिति:-अभावो येषां
ते चारस्थितिका अपगतचारा इत्यर्थः गतौ रतिः-आसक्तिः प्रीतिर्येषां ते गतिरतिकाः, अनेन गतौ रतिमात्रमुक्त, । सम्प्रति साक्षाद् गति प्रश्नयति-गतिसमापन्ना-गतियुक्ताः?, भगवानाह--गौतम! अन्तर्मानुषोत्तरस्य पर्वतस्य ये चन्द्र- ॥४६२॥ R सूर्यग्रहणनक्षत्रतारारूपज्योतिष्कास्ते देवा नोवोपपन्नाः नो कल्पोपपन्नाः विमानोपपन्नाः चारोपपन्नाः नो चारस्थितिकाः
अत एवं गतिरतिकाः गतिसमायुक्ताः, ऊर्ध्वमुखकलम्बुकापुष्पसंस्थानसंस्थितैरिति प्राग्वत्, योजनसाहसिक:-अनेकयो
दीप
अनुक्रम [२६६-२६७]
~170