________________
आगम
(१८)
प्रत
सूत्रांक
[१३९
-१४०]
दीप
अनुक्रम
[२६६
-२६७]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [७],
मूलं [१३९-१४०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बू. ७८
जनसहस्रप्रमाणैस्तापक्षेत्रः, अत्रेत्थंभावे तृतीया, तेनेत्थंभूतैस्तैर्मरु परिवर्तन्त इति क्रियायोगः कोऽर्थः १ - उक्त स्वरू पाणि तापक्षेत्राणि कुर्वन्तो जम्बूद्वीपगतं मेरुं परितो भ्रमन्ति, तापक्षेत्रविशेषणं चन्द्रसूर्याणामेव नतु नक्षत्रादीनां, यथासम्भवं विशेषणानां नियोज्यत्वात्, अथैतान् साधारण्येन विशेषयन्नाह — साहस्रिकाभिः अनेकसहस्र सङ्ख्याकाभिः वैकुर्विकाभिः - विकुर्वितनानारूपधारिणी भिर्बाह्याभिः - आभियोगिक कर्मकारिणीभिः, नाट्यगानवादनादिकर्मप्रवणत्वात् न तु तृतीयपर्षद्रूपाभिः पर्षद्भिः देवसमूहरूपाभिः कर्तृभूताभिः, बहुवचनं चात्र नाव्यादिगणापेक्षया, महता प्रकारेणाहतानि भृशं ताडितानि नाये गीते वादित्रे च-वादनरूपे त्रिविधेऽपि सङ्गीते इत्यर्थः, तन्त्रीतलतालरूपत्रुटितानि शेषं प्राग्वत्, तथा स्वभावतो गतिरतिकैः बाह्यपर्षदन्तर्गतवेगेन गच्छत्सु विमानेषूत्कृष्टो यः सिंहनादो मुच्यते यौ च बोलकलकली क्रियेते, तत्र बोलो नाम मुखे हस्तं दत्त्वा महता शब्देन पूरकरणं, कलकलश्च व्याकुलशब्दसमूहस्तद्रवेण महता २ समुद्ररयभूतमिव कुर्वाणा मेरुमिति योगः, किंविशिष्टमित्याह -अच्छं-अती निर्मलं जाम्बूनदमयत्वात् रलबहुलत्वाच्च पर्वतराजं - पर्वतेन्द्रं 'प्रदक्षिणावर्त्तमण्डलचार' मिति प्रकर्षेण सर्वासु दिक्षु विदिक्षु च परिभ्रमतां चन्द्रादीनां दक्षिण एवं मेरुर्भवति यस्मिन्नवर्त्तने-मण्डलपरिभ्रमणरूपे स प्रदक्षिणः प्रदक्षिणः आवत येषां मण्डलानां तानि तथा तेषु यथा चारो भवति तथा क्रियाविशेषणं तेन प्रदक्षिणावर्त्तमण्डलं चारं यथा स्यात्तथा
For P&Praise City
~ 171~
Sestre