________________
आगम
"जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ---------
------------- मूलं [१३६-१३८]
(१८)
प्रत सूत्रांक [१३६-१३८]
किजइ, गोमा ! आईपि किज्जइ मझेवि किजइ पज्जवसाणेवि किज्जइ'त्ति गमनसूत्र इवात्रापि भावना, एवं विषयसूत्रमानुपूर्वीसूत्रं षड्दिक्सूत्रं च ज्ञेयमिति । अथ त्रयोदशद्वारमाह
जम्बुरीवे गं भन्ते! दीवे सूरि केवइ खेत्तं उद्धं तवयन्ति अहे तिरिची , गोअमा! एग जोअणसयं उद्धं तवयन्ति अट्ठारससयजोषणाई अहे तवयन्ति सीआलीसं जोअणसहस्साई दोणि अ तेवढे जोअणसए एगवीसं च सद्विभाए जोअणस्स तिरिर्थ तवयन्तित्ति १३ (सूत्र १३९) । अंतो गं भन्ते ! माणुसुत्तरस्स पव्वयस्स जे चंदिमसूरिअगहगणणक्यत्ततारारूवा णं भन्ते! देवा किं उद्धोववष्णगा कप्पोववण्णगा विमाणोववण्णगा चारोववष्णगा चारदिईआ गइरइआ गइसमावण्णगा?, गोमा ! अंतो णं माणुसुत्तरस्स पव्ययस्स जे चन्दिमसूरिभ जाव ताराहवे ते गं देवा णो उद्घोषवष्णगा णो कप्पोववण्णगा विमाणोक्वण्णमा चारोववष्णगा णो चारट्टिईआ गइरइआ गइसमावण्णगा उद्धीमुहकलंबुभापुप्फसंठाणसंठिएहिं जोअणसाहस्सिएहिं तानखेत्तेहि साहस्सिाहिं वेउविआहिं बाहिराहिं परिसाहिं महयायणट्टगीअवाइअतंतीतलतालतुडिअघणमुइंगपडुपवाइअरवेणं दिव्याई भोगभोगाई भुंजमाणा महया उकिद्विसीहणायबोलकलकलरवेणं अच्छ पध्वयराव पवाहिणावत्तमण्डलचारै मेरं अणुपरिभटुंति १४ (सूर्य १४०)
'जम्बुद्दीवे ण'मित्यादि, प्रश्नसूत्र व्यक्त, उत्तरसूत्रे गौतम! ऊर्ध्वमेकं योजनशतं तापयतः, स्वविमानस्योपरि योजनशतप्रमाणस्वैव तापक्षेत्रस्य भावात् , अष्टादशशतयोजनान्यधस्तापयतः, कथं ?, सूर्याभ्यामष्टासु योजनशतेवधोगतेषु भूतलं, तस्माच योजनसहने अधोमामाः स्युस्तांश्च यावत्तापनात, सप्तचत्वारिंशद्योजनसहस्राणि इत्यादि प्रमाणं क्षेत्र
RelatestracreANEERecentcercercedeces
दीप
अनुक्रम [२६३-२६५]
~169~