________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७], -------------------
---------------------- मूलं [१३६-१३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१३६-१३८
दीप
श्रीजम्यू- प्रकाशयतः यथा स्थूलमेव दृश्यते, तापयतः-अपनीतशीतं कुरुतः, यथा सूक्ष्म पिपीलिकादि दृश्यते तथा कुरुतः, वक्षस्कारे
द्वीपशा- न्तिचन्द्री
प्रभासयतः-अतितापयोगादविशेषतोऽपनीतशीतं कुरुतो यथा सूक्ष्मतरं दृश्यते, उक्तमेवार्थ शिष्यहिताय प्रकारान्तरेण दुरादिदशे
४प्रश्नयितुं द्वादशद्वारमाह-'जम्बहीवे 'मित्यादि, जम्बूद्वीपे भदन्त! द्वीपे द्वयोः सूर्ययोः किमतीते क्षेत्रे-पूर्वोक्त-॥ न धनगया वृतिः 18 स्वरूपे क्रिया-अवभासनादिका क्रियते, कर्मकर्तरिप्रयोगोऽयं तेन भवतीत्यर्थः, प्रत्युत्पन्ने अनागते वा?, भगवानाह-8
मादिः कि
1 या मू. ॥४६१॥18 गौतम! नोऽतीते क्षेत्रे क्रिया क्रियते, प्रत्युत्पन्ने क्रियते, नो अनागते, व्याख्यानं प्राग्वत्, सा क्रिया भगवन् ! किं १३६-२३८
18| स्पृष्टा क्रियते उतास्पृष्टा क्रियते ?, गौतम! स्पृष्टा तेजसा स्पर्शनं स्पृष्टं भावे क्तप्रत्ययविधानात् तद्योगाद्या सा स्पृष्टा 8| उच्यते, कोऽर्थः?-सूर्यतेजसा क्षेत्रस्पर्शनेऽवभासनमुद्योतनं तापनं प्रभासनं चेत्यादिका क्रिया स्यादिति, अथवा स्पृष्टात्स्पर्शनादिति पञ्चमीपरतया व्याख्येयं न अस्पृष्टात् क्रियते, अत्र यावत्पदात् आहारपदानि ग्राह्याणि, तत्रेयं सूत्रपद्धतिःसे णं भन्ते ! किं ओगाढा अणोगाढा?, ओगाढा णो अणोगाढा, अत्रापि भावे क्तप्रत्ययविधानादवगाढं-अवगाहनं क्षेत्रे तेजःपुद्गलानामवस्थानं तद्योगाद्या साऽवगाढा क्रिया, एममनन्तरावगाढपरम्परावगाढसूत्रं, 'सा णं भन्ते ! अणू किजइ बायरा किजइ, गोअमा! अणूवि बायरावित्ति, सा क्रिया अवभासनादिका किमणुवो बादरा वा क्रियते ?, गौतम! अणुरपि-सर्वाभ्यन्तरमण्डलक्षेत्रावभासनापेक्षया बादराऽपि-सर्वबाह्यमण्डलक्षेत्रावभासनापेक्षया,
| ॥४६शा ऊर्ध्वाधस्तिर्यसूत्रविभावनां सूत्रकृदनन्तरमेव करिष्यति, साणं भन्ते ! किं आई किजइ मझे किजद पजवसाणेश
अनुक्रम [२६३-२६५]]
~168