________________
आगम
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७], ----------------
---------------------- मलं [१३६-१३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१३६-१३८]
meroese
दीप
कालसमापनात्, अथ तदन्त ! स्वविषयं-स्वोचितं क्षेत्रं गच्छतः उत अविषयं वा स्वानुचितमित्यर्थः, गौतम!18 स्वविषयं स्पृष्टावगाढनिरन्तरावगाढस्वरूपं गच्छतः न अविषयं-अस्पृष्टानवगाढपरम्परावगाडक्षेत्राणां गमनायोग्यत्वात् ,
तद्भदन्त ! आनुपूर्व्या-क्रमेण यथासन्नं गच्छतः उत अनानुपूर्व्या-क्रमणानासन्नमित्यर्थः, सूत्रे द्वितीया तृतीयार्थे, 18 ॥ गौतम! आनुपूर्ध्या गच्छतः नानानुपूर्ध्या व्यवस्थाहानेः, प्रागुक्तमेव दिमश्नं व्यक्त्या आह-तदन्त ! किमेक-18
दिग्विषयक क्षेत्रं गच्छतः यावत् षदिग्विषयक ?, गौतम! नियमात् पड्दिशि, तत्र पूर्वादिषु तिर्यदिक्षु उदितः। सन् स्फुटमेव गच्छन् दृश्यते, ऊर्ध्वाधोदिग्गमनं च यथोपपद्यते तथा प्राग्दर्शितं । सम्प्रत्येतदतिदेशेनावभासनादिसूत्राण्याह-एवं ओभासेंति'इत्यादि, 'एव'मिति गमनसूत्रप्रकारेण अवभासयतः-ईषदुद्योतयतः, यथा स्थूरतरमेव || रश्यते, तमेव प्रकारमीपदर्शयति-तमदन्त ! क्षेत्रं स्पृष्टं-सूर्यस्तेजसा व्याप्त अवभासयतः उतास्पृष्टं ?, भगवानाह--|| स्पृष्ट नास्पृष्टं, दीपादिभास्वरद्रव्याणां प्रभाया गृहादिस्पर्शपूर्वकमेवावभासकत्वदर्शनात् , एवं-स्पृष्टपदरीत्या आहारपदानि-चतुर्थोपाङ्गगताष्टाविंशतितमपदे आहारग्रहणविषयकानि पदानि-द्वाराणि नेतब्यानि, तद्यथा--'पुट्ठो'इत्यादि, प्रथमतः स्पृष्टविषयं सूत्रं, ततोऽवगाढसूत्रं ततोऽणुबादरसूत्रं तत अवधिःप्रभृतिसूत्र, तत आई इति उपलक्षणमेतत् आदिमध्यावसानसूत्रं ततो विषयसूत्र तदनन्तरमानुपूर्वीसूत्र, ततो यावत् नियमात् षड्दिशीति सूत्र, अत्र यथासम्भवं विपक्षसूत्राण्युपलक्षणाद् ज्ञेयानि, अत्र चोर्धादिदिग्भावना सूत्रकृत् स्वयमेव वक्ष्यति, एवमुद्द्योतयतो-भृशं
अनुक्रम [२६३-२६५]]
~167~