________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [७],--------------------
---------------------- मलं [१३६-१३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
या चिः
[१३६-१३८]
श्रीजम्बू- तोऽधिकविषयत्वात् , ततः प्रश्नयति-तद्भदन्त ! स्पृष्टं क्षेत्र अवगाढं-सूर्यबिम्घनाश्रयीकृतं अधिष्ठितमित्यर्थः उतानवगाद|8| वक्षस्कारे द्वीपशा- तेनानाश्रयीकृतं नाधिष्ठितमित्यर्थः, भगवानाह--गौतम ! अवगाद क्षेत्रं गच्छतः नानवगाद, आश्रितस्यैव त्यजनयो- दरादिदशन्तिचन्द्री- गात्, अथ यद्भदन्त ! अवगाद तदनन्तरावगाढं-अव्यवधानेनाश्रयीकृतं उत परम्परावगाद-व्यवधानेनाश्रयीकृतं ,
ISन क्षेत्रग
मादिः क्रिभगवानाह-गौतम! अनन्तरावगादं न पुनः परम्परावगाढं, किमुक्तं भवति?-यस्मिन्नाकाशखण्डे यो मण्डलावयवोऽ-8 ४६०॥ व्यवधानेनावगाढः स मण्डलावयवस्तमेवाकाशखण्डं गच्छति न पुनरपरमण्डलावयवावगाढं तस्य व्यवहितत्वेन परम्प- १३६-१३८
रावगाढत्वात् , तच्चाल्पमनल्पमपि स्यादित्याह-तद्भदन्त ! अणुं गच्छतः बादरं वा?, गौतम! अण्वपि सर्वाभ्यन्तरIAS मण्डलक्षेत्रापेक्षया बादरमपि सर्वबाह्यमण्डलक्षेत्रापेक्षया, तत्तच्चक्रवालक्षेत्रानुसारेण गमनसम्भवात् , गमनं च ऊवधिस्तिर्यग्गतित्रयेऽपि सम्भवेदिति प्रश्नयति-तद्भदन्त ! क्षेत्रमूर्ध्वमस्तिर्यग्वा गच्छतः?, गौतम! ऊर्ध्वमपि तिर्यगष्यधोऽपि, ऊ धस्तिर्यक्त्वं च योजनैकषष्टिभागरूपचतुर्विंशतिभागप्रमाणोत्सेधापेक्षया द्रष्टव्यं, अन्यथा 'जाव नियमा छद्दिसिं' इति चरमसूत्रेण सह विरोधः स्यात्, इदं च व्याख्यानं प्रज्ञापनोपाङ्गगतैकादशभाषापदाष्टाविंशतितमाहारप
दगतोोधस्तियग्विषयकनिर्वचनसूत्रच्याख्यानुसारेण कृतमिति बोध्यं, गमनं च क्रिया सा च पहुसामयिकत्वाप्रिका-131॥४६०॥ 18 लनिर्वर्तनीया स्यादित्यादिमध्यादिप्रश्नः, तद्भदन्त ! किमादौ गच्छतः किं मध्ये उत पर्यवसाने वा ?, भगवानाह
गीतम! पष्टिमुहूर्तप्रमाणस्य मण्डलसंक्रमकालस्यादावपि मध्येऽपि पर्यवसानेऽपि वा गच्छतः, उक्तमकारत्रयेण मंडल-11
टse
दीप अनुक्रम [२६३-२६५]]
Se0a
~166~