________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७],--------------------
---------------------- मलं [१३६-१३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१३६-१३८]
20293
वर्तमानक्रियाविषये वर्तमानक्रियायाः सम्भवात् , नो अनागतं अनागतक्रियाविषयेऽपि तदसम्भवात् , अत्र प्रस्तावाद । 18 गतिविषयं क्षेत्र कीटक स्यादिति प्रष्टुमाह--'तंभन्ते ! किं पुढे'इत्यादि, अत्र यावत्पदसंग्रहोऽयं पुढं गच्छति, गोभमा! पुढे ||
गच्छंति, णो अपुढे गच्छन्ति, तं भन्ते! किं ओगाढं गच्छन्ति अणोगाढं गच्छन्ति ?, गोअमा! ओगाढं गच्छन्ति, णो | अणोगाढं गच्छन्ति, तं भन्ते! किं अणंतरोगाढं गच्छन्ति, परंपरोगाढं गच्छन्ति ?, गोमा अणंतरोगाढं गच्छन्ति णो परंपरोगाढं गच्छन्ति, तं भन्ते! किं अणुं गच्छति बायरं गच्छंति ?, गोअमा! अणुंपि गच्छंति बायरंपि गच्छंति, |तं भन्ते ! किं उद्धं गच्छंति अहे गच्छंति तिरियं गच्छन्ति?, गोअमा! उद्धपि गच्छन्ति तिरिपि गच्छन्ति अहेवि
गच्छन्ति, तं भन्ते । किं आई गच्छंति माझे गच्छंति पजवसाणे गच्छंति?, गोअमा! आइंपि गच्छति मग्झेवि 18 गच्छति पजवसाणेवि गच्छंति, तं भन्ते ! किं सविसयं गच्छति, अविसयं गच्छति ?, गोअमा! सविसयं गच्छति,
णो अविसयं गच्छति, तं भन्ते! किं आणुपुर्षि गच्छंति अणाणुपुर्षि गच्छंति', गो०! आणुपुर्वि गच्छंति णो अणा-16
पुर्वि गच्छंति,तं भन्ते ! किंएगदिसिं गच्छंति छद्दिसिं गच्छंति ?, गो०! नियमा छद्दिसिं गच्छति'त्ति, अत्र व्याख्या-8 ||| तद् भदन्त ! क्षेत्रं किं स्पृष्ट-सूर्यबिम्बेन सह स्पर्शमागतं गच्छतः-अतिक्रामतः उतास्पृष्टं, अत्र पृच्छकस्यायमाशयः
गम्यमानं हि क्षेत्रं किञ्चित्स्पृष्टमतिक्रम्यते यथाऽपवरकक्षेत्रं किंचिच्चास्पृष्टं यथा देहलीक्षेत्रमतोऽत्र का प्रकार इति, भगवानाह-स्पृष्टं गच्छतः नास्पृष्टं, अत्र सूर्यबिम्बेन सह स्पर्शनं सूर्यविम्बावगाहक्षेत्राबहिरपि सम्भवति स्पर्शनाया अवगाहना
दीप
अनुक्रम [२६३-२६५]]
~165