________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७],--------------------
----------------------- मूलं [१३६-१३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१३६-१३८]
दीप
श्रीजम्बू- सर्वत्र-उक्तकालेषु समौ उच्चत्वेन, अत्रापि काकुपाठात् प्रश्नावगतिः, भगवानाह-तदेव यद्भवता मां प्रति पृष्टं 8 अक्षस्कारे
द्वीपशा- यावदुश्चत्येनेति, सर्वत्र-उद्गमनमुहर्तादिषु समौ समन्यवधानावुच्चलेन समभूतलापेक्षयाऽष्टौ योजनशतानीतिकृत्या, दूरादिदर्शन्तिचन्द्री
न हि सती जनप्रतीतिं वयमपलपाम इति भगवदुक्तमेवानुवदन्नत्र विप्रतिपत्तिबीजं प्रष्टुमाह-'जइ णमित्यादि, नं क्षेत्रगया वृत्ति: प्रश्नसूत्रं स्पष्ट, उत्तरसूत्रे गौतम! लेश्यायाः-सूर्यमंडलगततेजसः प्रतिघातेन दूरतरत्वादुद्गमनदेशस्य तदप्रसरणेनेत्यर्थः
मादिः कि
या मू. ॥४५९॥ उद्गमनमुहूर्ते दूरे च मूले च दृश्यते, लेश्याप्रतिघाते हि सुखदृश्यत्वेन स्वभावेन दूरस्थोऽपि सूर्य आसन्नप्रतीति जन- १२-१३८
यति, एवमस्तमयनमुहूत्र्तेऽपि व्याख्येय, द्वयोः समगमकत्वात् , मध्यान्तिकमुहूर्ते तु लेश्याया अभितापेन-प्रतापेन, | सर्वतस्तेजःप्रतापेनेत्यर्थः, मूले च दूरे च दृश्येते, मध्याहे ह्यासन्नोऽपि सूर्यस्तीव्रतेजसा दुर्दर्शयेन दूरप्रतीतिं जनयति.IS
एवमेवासन्नत्वेन दीप्तलेश्याकरवं दिनवृद्धिधर्मादयो भावा दूरतरत्वेन मन्दलेश्याकत्वं दिनहानिशीतादयश्च वाच्याः, I उद्गमनास्तमयनादीनि च ज्योतिष्काणां गतिप्रवृत्ततया जायन्ते इति तेषां गमनप्रश्नायैकादशं द्वारमाह-'जम्बुदीचे ण
मित्यादि, जम्बूद्वीपे भदन्त ! द्वीपे सूर्यो किमतीतं-गतिविषयीकृतं क्षेत्रं गच्छत:-अतिक्रामतः उत प्रत्युत्पन्न-वर्तमान
गतिविषयीक्रियमाणं उत अनागतं-गतिविषयीकरिष्यमाणं, एतेन इह च यदाकाशखण्डं सूर्यः स्वतेजसा व्यामोति ५९॥ ॥8॥ तत्क्षेत्रमुच्यते तेनास्यातीतेत्यादिव्यवहारविषयत्वं नोपपद्यते अनादिनिधनत्वादिति शङ्का निरस्ता, भगवानाह-गीतमा
नोशब्दस्य निषेधार्थत्वान्नातीतं क्षेत्रं गच्छतः, अतीतक्रियाविषयीकृते वर्तमानक्रियाया एवासम्भवात, प्रत्युत्पन्नं गच्छत्तः
अनुक्रम [२६३-२६५]]
90909999999
~164