________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [७], -------------------
---------------------- मूलं [१३६-१३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१३६-१३८]
किं पुटु ओभासेंति एवं आहारपयाई अम्बाई पुट्ठोगाढमणतरअणुमहादिविसयाणुपुब्बी व जाव णिमा छदिसिं, एवं उजोॲति तवेंति पभासेंति ११ (सूत्र १३७) जम्बुद्दीवे णं भन्ते! दीवे सुरिआणं किं तीते खित्ते किरिआ काइपडप्पण्णे० अणागए०१, गो! णो तीए खिन्ते किरिआ कज्जा पडुप्पण्णे कजइ णो अणागए, सा भन्ते। किं पुट्ठा कजइ.१, गोअमा! पुढा० णो अणापुट्ठा कजइ जाव णिभमा छदिसि (सूत्रं १३८)
जम्बूद्वीपे द्वीपे भदन्त ! सूर्यो उद्गमनमुहूर्त-उदयोपलक्षिते मुहत्ते एवमस्तमनमुहूर्ते, सूत्रे यकारलोप आर्षत्वात् , दूरे च-द्रष्टुस्थानापेक्षया विप्रकृष्टे मूले च-द्रष्ट्रप्रतीत्यपेक्षया आसन्ने दृश्यते, द्रष्टारो हि स्वरूपतः सप्तचत्वारिंशता योज-18 नसहौः समधिकैर्व्यवहितमुद्गमनास्तमनयोः सूर्य पश्यन्ति, आसन्नं पुनर्मन्यन्ते, विप्रकृष्टं सन्तमपि न प्रतिपद्यन्ते,18 |'मध्यान्तिकमुहूर्त इति मध्यो-मध्यमोऽस्तो-विभागो गमनस्य दिवसस्य वा मध्यान्तः स यस्य मुहूर्तस्यास्ति स मध्या-18 Sन्तिकः स चासी मुहर्सश्चेति मध्यान्तिको-मध्याहमुहूर्त इत्यर्थः, तत्र मूले चासने देशे द्रष्ट्रस्थानापेक्षया दूरे च-वि-R
प्रकृष्टे देशे द्रष्टुप्रतीत्यपेक्षया सूर्यो दृश्येते, द्रष्टा हि मध्याहे उदयास्तमयनदर्शनापेक्षया आसन्नं रविं पश्यति, योजन|| शताष्टकेनैव तदाऽस्य व्यवहितस्वात् मन्यते पुनरुदयास्तमयनप्रतीत्यपेक्षया व्यवहितं इति, अत्र सर्वत्र काका प्र18|| भोऽवसेयः, अत्र भगवानाह--तदेव यद्भवताऽनन्तरमेव प्रश्नविषयीकृतं तत्तथैवेत्यर्थः यावद् श्यते इति, अत्र चर्म
दशां जायमाना प्रतीतिमो ज्ञानदशां प्रतीत्या सह विसंवदत्विति संवादाय पुनगाँतमः पृच्छति-'जम्बुद्दीवे ण'मित्यादि। | जम्बूद्वीपे भदन्त ! द्वीपे उद्गमनमुहूत्ते च मध्यान्तिकमुहूत्रं च अस्तमयनमुहर्ने च अत्र चशब्दा वाशब्दार्थाः सूर्यो
0000000000000000
दीप
अनुक्रम [२६३-२६५]]
BRECResercenesent
~163