________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ----------------------
-------------------- मुलं [१३५] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१३५]
गाथा
श्रीजम्प- गतिः तदा च सर्वजघन्यो दिवसो द्वादशमुहूर्तप्रमाणोऽतो द्वादशभिः सा गुण्यते तथा च कृते ६३६६३ इत्येवंरूपो| अक्षस्कारे द्वीपशा-18 राशिः स्यात् , यदिवोक्तपरिधिर्द्विगुणितो दशभिर्भज्यते तदाप्ययमेव राशिविधाकरणरीतिलब्धस्तत्किमेतस्मात् सूत्रो- दूरादिदर्शन्तिचन्द्री-18|तराशिविभिद्यते?, उच्यते, सूत्रकारेण द्वीपपरिध्यपेक्षयैव करणरीतेदयमानत्वान्नात्र दोषः, अभ्यन्तरमण्डले परिधि-18|| नं क्षेत्रगया वृचिः या नव्यनीक्रियते तथा बाह्यमंडले नाधिकीक्रियते तत्र विवक्षैव हेतुरिति ॥ सम्पति सूर्याधिकारादेतत्सम्बन्धिनं मादा कि
या मू. ॥४५॥ दूरासन्नादिदर्शनरूपं विचारं वक्तुं दशमं द्वारमाह
१३६-२३८ जम्बुद्दीवेणं भन्ते । दीये सूरिआ उगमणमुहुर्तसि दूरे अमूले अदीसंति मज्झतिअमुहत्तंसि मूले अदूरेअदीसंति अस्थमणमुहत्वंसि दूरे अ मूले अदीसंति?, हंता गो०! तं चेव जाव दीसंति, जम्बुद्दीवे णं भन्ते ! सूरिआ उग्गमणमुहुर्ससि अ मझंतिअमुहुर्तसि अ अस्थमणमुहुत्तसि अ सम्वस्थ समा उच्चत्ते गं ?, हंता तं व जाव उच्चत्तेणं, जइ भन्ते! जम्बुद्दीये दीये सूरिआ उग्गमणमुहुर्तसि अ मा० अत्य० सपथ समा अवरोण, कम्हा णं भन्ते! जम्बुद्दीवे दीवे सूरिया उग्गमणमुहुर्गसि दूरे अमूले अदीसति०, गोयमा ! लेसापडिघाएणं उग्गमणमुहुरासि दूरे अमूले अदीसंति इति लेसाहितावेणं मझं तिअमुहुर्ससि मूले अदूरे अ दीसंति लेसापडि. घाएणं अस्थमणमुहुतंसि दूरे अ मूले अदीसंति, एवं खलु गोअमा! तं चेव जाव दीसंति १० (सूत्र १३६) जम्बुद्दीदे गं भन्ते !
४५८॥ दीवे सूरिआ कि तीअं खेले गच्छति पडुप्पण्णं खेत्तं गच्छन्ति अणागय खेर गच्छन्ति', गो०! णो तीअं खेसं गच्छन्ति पडुप्पणं खेत्तं गच्छन्ति णो अणागयं सेवं गच्छन्तित्ति, तं भन्ते! किं पुढं गच्छन्ति जाव नियमा छहिसिंति, एवं ओमासेंति, तं भन्ते !
दीप अनुक्रम [२६०-२६२]
| अथ सूर्यस्य दूर-आसन्नादि दर्शनरूपं वक्तव्यता लिख्यते
~162~