________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ------------------
-------------------- मूलं [१३५] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१३५]
गाथा
18 अवस्थितबाहामाह--'तया ण'मित्यादि, तदा सर्वाभ्यन्तरमण्डलचारकाले अन्धकार कियदायामेन प्रज्ञप्तम १. गौतम!
अष्टसप्ततिं योजनसहस्राणि त्रीणि च त्रयस्त्रिंशदधिकानि योजनशतानि योजनत्रिभागं चैक, अवस्थिततापक्षेत्रसंस्थित्यायाम इवायमपि बोध्यः, तेन मन्दरार्द्धसत्कपंचसहस्रयोजनान्यधिकानि मन्तव्यानि सूर्यप्रकाशाभाववति क्षेत्रे स्वत एवान्धकारप्रसरणात् , कन्दरादौ तथा प्रत्यक्षदर्शनात् , सूत्रेऽविवक्षितान्यपि व्याख्यातो विशेषप्रतिपत्तिरिति दर्शितानि । अथ पश्चानुपूर्ध्या तापक्षेत्रसंस्थितिं पृच्छति-'जया ण'मित्यादि, यदा भगवन् ! सूर्यः सर्ववाह्यमण्डलमुपसंक्रम्य चारं ॥
चरति तदा किंसंस्थानसंस्थिता तापक्षेत्रसंस्थितिः प्रज्ञप्ता, गौतम! ऊर्ध्वमुखकलम्बुकापुष्पसंस्थानसंस्थिता प्रज्ञप्ता, 18| तदेव-अभ्यन्तरमण्डलगततापक्षेत्रसंस्थितिसत्कमेव सर्वमवस्थितानवस्थितबाहादिकं नेतव्यं, नवरमिदं नानात्व-विशेषः | यदन्धकारसंस्थितेः पूर्व-सर्वाभ्यन्तरमंडलगततापक्षेत्रसस्थितिप्रकरणे वर्णितं ६३२४५ इत्येवंरूपं प्रमाणं तत्तापक्षेत्र-18 संस्थितेः प्रमाणं नेतन्यं, द्वीपपरिधिदशभागसत्कभागद्वयप्रमाणत्वात् , यत्तापक्षेत्रसंस्थितेः पूर्ववर्णितम् ९४८६८.५ इत्येवंरूपं प्रमाण तदन्धकारसंस्थितेनेंतव्यं द्वीपपरिधिदशभागसत्कभागत्रयप्रमाणत्वात् , यदव तापक्षेत्रस्याल्पत्वं तमस-18 श्वानपत्वं तत्र मंदलेश्याकत्वं हेतुरिति, एवं सर्वाभ्यन्तरमण्डलेऽभ्यन्तरवाहाविष्कम्भे यत्तापक्षेत्रपरिमाणं ९४८६
इत्येवंरूपं तदत्रान्धकारसंस्थितेयं, यच्च तत्रैव विष्कम्भेऽन्धकारसंस्थितेः ६३२४६ इत्येवं तापक्षेत्रस्यात्र मन्तव्यं, ननु इदं सर्वबाह्यमंडलसत्कतापक्षेत्रप्ररूपणं, यदि तन्मंडलपरिधौ ३१८३१५ रूपे षष्टिभके लब्धा ५३०५ रूपा मुहूर्त
दीप अनुक्रम [२६०-२६२]
Sec
ecenese
~161