________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७],-----------------------
------- मूलं [१३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
षट्पष्ट्यधिकानि मुहूकषष्टिभागशतानि रजनिक्षेत्रस्य निवय २ दिवसक्षेत्रस्य तान्येवाभिव_ २ चारं चरति एष चाहोरात्र उत्तरायणस्य चरम इत्यादि निगमयन्नाह-एस ण मित्यादि प्राग्वत् ॥ अथ नवमं तापक्षेत्रद्वार
प्रत सूत्रांक [१३४]
दीप
अनुक्रम [२५९]
जया णं भंते ! सूरिए सम्बन्भतरं मंडलं उबसंकमित्ता चारं चरइ तया णं किंसंठिआ तावखित्तसंठिई पण्णता ?, गो! उद्धी. मुहकलंबुआपुष्फसंठाणसंठिआ तावखेत्तसंठिई पण्णत्ता अंतो संकुआ बाहिं वित्थडा अंतो वट्टा बाहिं बिहुला अंतो अंकमुहसंठिआ बाहिं सगडुद्धीमुहसंठिआ उत्तरपासे णं तीसे दो बाहाओ अवहिआओ हवंति पणयालीसं २ जोअणसहस्साई आयामेणं, दुवे अणं तीसे बाहाओ अणवद्विआओ हवंति, जहा-सव्वन्भंतरिआ चेव वाहा सव्ववाहिरिआ चेव बाहा, तीसे सव्वम्भंतरिआ बाहा मंदरपव्ययंतेणं णवजोअणसहस्साई चत्तारि छलसीए जोअणसए णव य दसभाए जोमणस्स परिक्खेवेणं, एस णं भंते ! परिक्खेवबिसेसे कओ आहिएति वएना?, गोमा! जे णं मदरस्स परिक्खेवे तं परिक्खेवं तिहिं गुणेत्ता दसहि छेत्ता दसहिं भागे हीरमाणे एस परिक्खेवविसेसे आहिपति वदेना, तीसे गं सव्ववाहिरिशा बाहा लवणसमुईतेणं चउष्णवई जोअणसहस्साई अट्ठसट्टे जोअण. सए चत्तारि अ दसभाए जोअणस्स परिक्खेवेणं, सेणं भंते! परिक्खेवविसेसे कभो आहिएति वएज्जा ?, गो०! जे गं जंबुद्दीवस्स परिक्खेवे तं परिक्खेवं तिहिं गुणेत्ता दसहि छेत्ता दसभागे हीरमाणे एस पं परिक्खेवविसेसे आहिएत्ति वएज्जा इति । तया गं भंते ! तावखित्ते केवो आयामेणं 40, गो० अट्टहत्चरिं जोअणसहस्साई तिण्णि अ तेतीसे जोमणसय जोमणस्स तिभागं च आयामेणं पण्णते, मेस्स मझयारे जाव य लवणस्स रुंदछन्भागो । तावायामो एसो सगडुद्धीसंठिो नियमा ॥ १॥" तया
Jatni
अथ तापक्षेत्र द्वारम् प्ररुप्यते
~151