________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ----------------------------
------ मूलं [१३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१३४]
दीप अनुक्रम [२५९]
श्रीजम्बू- गुतार्थम् , अथात्र द्वितीय मण्डलं पृच्छन्नाह-'जया ण' मित्यादि, यदा भगवन् ! सूर्यः सर्ववाह्यानन्तरं द्वितीय मण्डल-13 ध्यक्षस्कारे द्वीपशा-18 मुपसङ्कम्य चार चरति तदा किंप्रमाणो दिवसो भवति, किंप्रमाणा रात्रिर्भवति ?, गौतम ! अष्टादशमुहर्ता द्वाभ्यां || दिनरात्रिन्तिचन्द्री-18 महरौंकषष्टिभागाभ्यामूना रात्रिर्भवति, द्वादशमुहूत्तों द्वाभ्यां मुहूत्तैकषष्टिभागाभ्यामधिको दिवसो भवति, भागयो- मान स. या वृत्तिः
१३४ ॥ नाधिकत्वकरणयुक्तिः प्राग्वत्, अथ तृतीयमण्डलप्रश्नायाह-से पविसमाणे' त्ति प्राग्वत्, प्रश्नसूत्रमपि तथैव, उत्तर॥४५२॥18 सूत्रे गौतम ! तदा अष्टादशमुहूर्ता द्वाभ्यां पूर्वमण्डलसत्काभ्यां द्वाभ्यां च प्रस्तुतमण्डलसरकाभ्यां इत्येवं चतुर्भि:-चतुः
IS सङ्ख्याकैर्मुहूत्र्तकषष्टिभागैरूना रात्रिर्भवति, द्वादशमुहूर्त्तश्च तथैव चतुर्भिर्मुहू कषष्टिभागैरधिको दिवसो भवति, उक्ता॥तिरिक्तेषु मण्डलेष्वतिदेशमाह-एवं खलु' इत्यादि, एवं-मण्डलत्रयदर्शितरीत्या एतेनानन्तरोक्तेनोपायेन प्रतिमण्डलं दि-15
वसरात्रिसत्कमुहूकषष्टिभागद्वयवृद्धिहानिरूपेण प्रविशन् जम्बूदीपे मण्डलानि कुर्वन् सूर्यस्तदनन्तरान्मण्डलात् तदनन्तरं मण्डलं सङ्क्रामन् २ द्वौ द्वौ मुहूसेकषष्टिभागौ एकैकस्मिन् मण्डले रजनिक्षेत्रस्य निवर्द्धयन् २ दिवसक्षेत्रस्य तावेपाभिवर्द्धयन २ सर्वाभ्यन्तरमण्डलमुपसङ्क्रम्य चारं चरति, अत्रापि सर्वमण्डलेषु भागानां हानिवृद्धिसर्वानं निर्दिश-12
४५२॥ माह-'जया ण' मित्यादि, यदा भगवन् ! सूर्यः सर्ववाह्यात् सर्वाभ्यन्तरमण्डलमुपसङ्क्रम्य चार चरति तदा सर्वबाह्य मण्डलं प्रणिधाय-मर्यादीकृत्य तदाक्तनाद् द्वितीयान्मण्डलादारभ्येत्यर्थः एकेन व्यशीत्यधिकेन रानिन्दिवशतेन त्रीणि
~150