________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [७], ---------------------------------------------- ------ मूलं [१३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१३४]
दीप अनुक्रम [२५९]
18 मण्डलात्तदनन्तरं मण्डलं सङ्ग्रामन् द्वौ द्वौ मुह कषष्टिभागावेककस्मिन् मण्डले दिवसक्षेत्रस्य निवर्द्धयन् २-हापयन २||
रजनिक्षेत्रस्य तावेवाभिवर्द्धयन् २, कोऽर्थः ?-मुहर्सेकषष्टिभागवयगम्यं क्षेत्रं दिवसक्षेत्रे हापयन् तावदेव रजनिक्षेत्रे 18 अभिवर्द्धयनिति सर्वबाह्यमण्डलमुपसङ्कम्य चारं चरति, प्रतिमण्डलं भागद्वयहानिवृद्धी उक्ते, असर्वमण्डलेषु भागानां
हानिवृद्धिसर्वाग्रं वक्तुमाह-'जया ण' मित्यादि, यदा सूर्यः सर्वाभ्यन्तरान्मण्डलादित्यत्र यवलोपे पञ्चमी वक्तव्या, तेन । | सर्वाभ्यन्तरं मण्डलमारभ्य सर्ववाह्यमण्डलमुपसङ्कम्य चारं चरति तदा सर्वाभ्यन्तरं मण्डलं प्रणिधाय-मर्यादीकृत्य 8
ततः परस्माद् द्वितीयान्मण्डलादारभ्येत्यर्थः एकेन व्यशीतेन-व्यशीत्यधिकेन रात्रिन्दिवाना-अहोरात्राणां शतेन त्रीणि । षट्पष्टानि-पट्पष्ट चधिकानि मुहू कषष्टिभागशतानि दिवसक्षेत्रस्याभिवर्य कोऽर्थः१-पट्पष्टयधिकत्रिशतमुहर्तकपष्टिभाग-18|
र्यावन्मानं क्षेत्रं गम्यते तावन्मानं क्षेत्रं हापयित्वा इत्यर्थः, तावदेव क्षेत्रं रजनिक्षेत्रस्याभिवचारं चरति, अयमर्थ:दक्षिणायनसत्कव्यशीत्यधिकमण्डलेषु प्रत्येक हीयमानभागद्वयस्य व्यशील्यधिकशतगुणनेन षट्पष्टयधिकत्रिशतराशिरुपप-18 यत इति तावदेव रजनिक्षेत्रे वर्द्धते इत्यर्थः, एतदेव पश्चानुपूर्व्या पृच्छति-'जया ण' मित्यादि, प्रश्नसूत्रं प्राग्वत्, उत्त-॥र रसूत्रे गौतम ! तदा उत्तमकाष्ठाप्राप्ता-प्रकृष्टावस्था प्राप्ता अत एवोत्कर्षिका-उत्कृष्टा, यतो नान्या प्रकर्षवती रात्रिरि| त्यर्थः, अष्टादशमुहूर्तप्रमाणा रात्रिर्भवति तदा त्रिंशन्मुहुर्तसङ्ख्यापूरणाय जघन्यको द्वादशमुहर्सप्रमाणो दिवसो भवति, त्रिंशन्मुहूर्तत्वादहोरात्रस्य, एष चाहोरात्रो दक्षिणायनस्य चरम इत्यादि प्रज्ञापनार्थमाह-एस ण' मित्यादि, एतच्च प्रा
~149~