________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ----------------------------
----- मूलं [१३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१३४]
दीप
श्रीजम्बू- पष्टिभागाभ्यामधिका रात्रिर्भवति, अनोपपत्तियथा-अष्टादशमुहूर्ते दिवसे द्वादश ध्रुवमुहूर्ताः षट् चरमुहूर्ताः, ते च वक्षस्कार द्वीपशा- मण्डलानां ध्यशीत्यधिकशतेन वर्धन्ते चापवर्द्धन्ते, ततोऽत्र त्रैराशिकावतार:-यदि मण्डलानां यशीत्यधिकशतेन षट् । दिनरात्रिMR मुहूर्ताः वर्द्धन्ते चापवर्द्धन्ते तदा एकेन मण्डलेन किं वर्द्धते चापवर्द्धते ?, स्थापना यथा १८३ । ६।१ अत्रान्त्यरा-1||
मानं सू. या वृत्तिः
१३४ शिना एककलक्षणेन मध्यराशिः पटलक्षणो गुण्यते, गुणिते च 'एकेन गुणितं तदेव भवतीति पडेव स्थितास्ते चादिरा।।४५१॥ शिना भज्यन्ते अल्पत्वाद् भागं न प्रयच्छन्तीति भाज्यभाजकराश्योखि केणापवर्त्तना कार्या, जात उपरितनो राशि-18
|र्द्विकरूपः अधस्तन एकषष्टिरूपः आगतं द्वावेकषष्टिभागौ मुहूर्तस्य अतो दिवसेऽपवर्तेते रात्री च बर्द्धते इति,
एवमग्रेऽपि करणभावना कार्या । अथाग्रेतनमण्डलगते दिनरात्रिवृद्धिहानी पृच्छन्नाह-से णिक्खममाणे' इत्यादि, 8 अथ निष्कामन् सूर्यो दक्षिणायनसत्के द्वितीये अहोरात्रे अत्र यावच्छब्दाद् 'अम्भंतरतचं मंडल उपसंकमित्ता' इति
ज्ञेयं, सर्वाभ्यन्तरमण्डलापेक्षया तृतीयं मण्डलमुपसङ्कम्य चारं चरति तदा किंप्रमाणो दिवसः किंप्रमाणा रात्रिर्भवति,101 गौतम ! तदा अष्टादशमुहूर्तप्रमाणो द्वाभ्यां पूर्वमण्डलसत्काभ्यां द्वाभ्यां च प्रस्तुतमण्डलसत्काभ्यामित्येवं चतुर्भिर्मुहूत्तै-16 कपष्टिभागैरूनो दिवसो भवति द्वादशमुहर्ता उक्तप्रकारेणैव चतुर्भिमहत्तैकषष्टिभागैरधिका रात्रिर्भवति, उक्तातिरिक्त-18|| ॥४५॥ मण्डलेष्वतिदेशमाह-'एवं खलु एएण' मित्यादि, एवं मण्डलत्रयदर्शितरीत्या खलु-निश्चितमेतेन-अनन्तरोकेनोपायेन-8 प्रतिमण्डलं दिवसरात्रिसत्कमुहू कषष्टिभागद्वयवृद्धिहानिरूपेण निष्कामन-दक्षिणाभिमुखं गच्छन् सूर्यस्तदनन्तरा
अनुक्रम [२५९]
~148~