________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], -----------------------------
------ मूलं [१३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१३४]
दीप
नियमा जायइ रयणीइ भावत्थो ॥१॥ एवं च सइ नराणं उदयत्थमणाई होतऽनिययाई । सइ देसकालभेए | कस्सइ किंची य दिस्सए नियमा ॥२॥ सइ चेव य निदिडो रुद्द मुहुत्तो कमेण सबेसि। केसिंचीदाणिपिअ विसयपमाणो रवी जेसि ॥३॥" ति [ यथा यथा समये समये पुरतः संचरति भास्करी गगने तथा तधेतोऽपि नियमात् जायते रजनीति भावार्थः ॥१॥ एवं च सति नराणामुदयास्तमयने अनियते भवतः। सति देशकालभेदे कस्यापि किंचियवहार्यते नियमात् ॥ २ ॥ सकृदेव च निर्दिष्टो रुद्रमुहूर्तः क्रमेण सर्वेषाम् । केषाश्चिदिदानीमपि च || | विषयममाणो रविर्येषां भवति ॥ ३॥1 यत्त सूर्यप्रज्ञप्तिवृत्ती सूर्यमण्डलसंस्थित्यधिकारे समचतुरस्त्रसंस्थि-18
तिवर्णनायां युगादी एकः सूर्यो दक्षिणपूर्वस्यां एकश्चन्द्रो दक्षिणापरस्यां द्वितीयः सूर्यः पश्चिमोत्तरस्यां द्वितीयः चन्द्रः81 | उत्तरपूर्वस्यामित्युक्त तत्तु दक्षिणादिभागेषु मूलोदयापेक्षया इति बोध्यं, अयं च सर्वोत्कृष्टो दिवसः पूर्वसंवत्सरस्य चरमो 8|| दिवस इति वक्तुमाह-से णिक्खममाणे' इत्यादि, अथ निष्क्रामन् सूर्यः नवं संवत्सरमयमानः-प्रामुवन्नाददान | इत्यर्थः, प्रथमे अहोरात्रेऽभ्यन्तरानन्तरं द्वितीयमण्डलमुपसङ्कम्य चारं चरति इति, अथ दिनरात्रिवृक्षपवृज्यर्थमाह
'जया ण' मित्यादि, यदा भगवन् ! सूर्यः अभ्यन्तरानन्तरं द्वितीय मण्डलमुपसङ्कम्य चार चरति तदा भगवन् ! कि1 महालयः-किंप्रमाणो दिवसः किंमहालया-किंप्रमाणारात्रिः, भगवानाह-गौतम! तदा अष्टादशमुहर्चप्रमाणो द्वाभ्यां
महत्काष्टिभागाभ्यामूनो दिवसो भवति, अत्र सूत्रे प्राकृतत्वात् पदव्यत्ययः, द्वादशमुहत्तेप्रमाणा द्वाभ्यां मुहरेक
अनुक्रम [२५९]
Betcence
~147