________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ---------------------------
------ मूलं [१३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्बू
प्रत
सूत्रांक
[१३४]
दीप
सध्वम्भतरं मंडलं उबसंकमित्ता चार चरइ तयाण सबवाहिरं मंडलं पणिहाय एगेण तेसीएणं राइविभसएणं तिणि वक्षस्कारे द्वीपशा-| छाबछे एगसद्विभागमुहुत्तसए रयणिवेत्तरस णिव्वुद्धत्ता दिवसखे तस्स अभिववेत्ता चार चरइ, एस ण दोगे छम्मासे दिनरात्रिन्तिचन्द्री- एस णे तुमस्स छम्मासस्स पज्जवसाणे एसणं आइचे संवच्छरे एस णं आइनस्स संवच्छरस्स पज्जवसाणे पाणते ८ (सूर्य १३४)
मानं स. या वृत्तिः
'जया ण' मित्यादि, यदा भगवन् ! सूर्यः सर्वाभ्यन्तरमण्डलमुपसङ्कम्य चार चरति तदा को महान् आलयो-18 ॥४५॥ व्याप्यक्षेत्ररूपः आश्रयो यस्यासौ किमहालयः कियानित्यर्थः दिवसो भवति, किंमहाळया-कियती रात्रिर्भवति ?, भग
पानाह-गौतम ! तदा उत्तमकाष्ठा प्राप्त:-उत्तमावस्था प्राप्तः आदित्यसंवत्सरसत्कषट्पष्टवधिकत्रिशतदिवसमध्ये यतो॥ नापरः कश्चिदधिक इत्यर्थः अत एवोत्कर्षका उत्कृष्ट इत्यर्थः अष्टादशमुहूर्त्तप्रमाणो दिवसो भवति, यत्र मण्डले याव-| प्रमाणो दिवसस्तत्र तदपेक्षया अ (शेषा) होरात्रप्रमाणा रात्रिरिति जपन्यिका द्वादशमुहर्ता रात्रिः, सर्वस्मिन् क्षेत्रे || | काले वाऽहोरात्रस्य त्रिंशन्मुहूर्तसङ्ग्याकत्यस्य नैयत्यात् , ननु यदा भरतेऽष्टादशमुहर्त्तप्रमाणो दिवसस्तदा विदेहेषु जघ-18
न्या द्वादशमुहूर्तप्रमाणा रात्रिसहि द्वादशमुहूर्तेभ्यः परं रात्रेरतिक्रान्तत्वेन षट् मुहूर्तान यावत्केन कालेन भाव्यं ?, एवं |भरतेऽपि वाच्यम् , उच्यते, अन्न षड्रमुहुर्तगम्यक्षेत्रेऽवशिष्टे सति तत्र सूर्यस्योदयमानत्वेन दिवसेनेति, तश्च सूर्योदया-181 ॥४५॥
स्तान्तरविचारणेन सन्मण्डलगतदृष्टिपथप्राप्तताविचारणेन च सूपपन्नं, आह-एवं सति सूर्योदयास्तमयने अनियते आ४ पन्ने, भवतु नाम, न चैतदनार्षम् , यदुक्तम्-"जह जह समए समए पुरओ संचरइ भक्खरो गयणे। तह तह इओवि
अनुक्रम [२५९]
~146~