________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ----------------------------
----------- मूलं [१३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[१३३]
दीप अनुक्रम [२५८]
श्रीजम्य- 18 सर्वाभ्यन्तरानन्तरमण्डलात् पूर्वानुपूळ गण्यमानं व्यशीत्यधिकशततमं, प्रतिमण्डलं चाहोरात्रगणनादहोरात्रोऽपि वक्षस्कारे
यशीत्यधिकशततमस्तेनाय दक्षिणायनस्य चरमो दिवस इत्यादभिधातुमाह-एस णं पढमे छम्मासे एस ण'मित्या-18 मुहूर्तगति। न्तिचन्द्री-18 दि, एप च दक्षिणायनसत्कव्यशीत्यधिकशतदिनरूपो राशिः प्रथमः षण्मास:-अयनरूपः कालविशेषा, पटूसङ्ख्याङ्काः या वृत्तिः
मासाः पिण्डीभूता यति व्युत्पत्तेरिदं समाधेयं, अन्यथा प्रथमः षण्मास इत्येकवचनानुपपत्तिरिति, अथवा पाच्यादि ॥४४६॥ गणान्तः पाठात् स्त्रीत्वाभावे अदन्तद्विगुत्वेऽपि न डीप्रत्ययस्तेनैव तत्प्रथमं षण्मासं आपत्वात् पुंस्त्वं, एतच्च प्रथमस्य प-13
पमासस्य दक्षिणायनरूपस्य पर्यवसानं, अथ सर्ववाह्यमण्डलचारानन्तरं सूर्यो द्वितीयं षण्मासं प्रामुवन् गृह्णन् इत्यर्थः प्रथमे अहोराने उत्तरायणस्येति गम्यं, वाह्यानन्तरं पश्चानुपूा द्वितीयं मण्डलमुपसङ्कम्य चारं चरति, अधात्र गत्यादिप्रश्नार्थ सूत्रमाह-'जया ण' मित्यादि, यदा भगवन् ! सूर्यः बाह्यानन्तरमाक्तनं द्वितीय मण्डलमुपसङ्क्रम्य चार चरति तदा भगवन् ! एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति ?, भगवानाह-गौतम ! पञ्च पञ्च योजनसहस्राणि त्रीणि च । चतुरुत्तराणि योजनशतानि सप्तपञ्चाशतं च षष्टिभागान् योजनस्यैकैकेन मुहत्तेन गच्छति ५३०४१४, तथाहि-अस्मिन मण्डले परिरयपरिमाणं त्रीणि लक्षाणि अष्टादश सहस्राणि द्वे शते सप्तनवत्यधिके योजनानां ३१८२९७ ततोऽस्य ||
१९०११
॥४४६॥ षष्टया भागे हृते लब्धं यथोक्तमत्र मण्डले मुहूर्तगतिप्रमाणं, अत्रापि दृष्टिपथप्राप्ततापरिमाणमाह-तदा इहगतस्य मनु-18 प्यस्येति प्राग्वत् एकत्रिंशता योजनसहत्रैः षोडशाधिका नवभिश्च योजनशतैरेकोनचत्वारिंशता च षष्टिभागैर्योजनस्य
~138~