________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ----------------------------
---------- मूलं [१३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१३३]
दीप अनुक्रम [२५८]
| एक च पष्टिभागमेकषष्टिधा छित्त्वा तस्य सरकै पट्या चूर्णिकाभागैः ३१९१६३० सूर्यश्चक्षुःस्पर्शमागच्छति, तथाहि
अस्मिन् मण्डले सूर्ये चारं चरति दिवसो द्वादशमुहूर्तप्रमाणो द्वाभ्यां मुहूर्त्तकपष्टिभागाभ्यामधिकः तेषां चाढ़ें पहश IS मुहूर्ताः एकेन मुहकपष्टिभागेनाभ्यधिकास्ततः सवर्णनार्थ षडपि मुहर्ता एकषष्टया गुण्यन्ते तत एकः पष्टिभागस्तत्रा
धिकः प्रक्षिप्यते, ततो जातानि त्रीणि शतानि सप्तषष्टयधिकानि एकषष्टिभागानां ३६७, ततः प्रस्तुतमण्डले यत्परि-1 माणं त्रीणि लक्षाणि अष्टादशसहस्राणि द्वे शते सप्तनवत्यधिके ३१८२९७, इदं च योजनराशिं षष्टया गुणयित्वा सव|णिता मुहर्तगतिरिति यथा व्यवहियते तथा प्रागुक्तम् , एतदेभित्रिभिः शतैः सप्तषष्टयाऽधिकैगुण्यते जाता एकादश ||81 K कोटयोऽष्टषष्टिलक्षाश्चतुर्दश सहस्राणि नव शतानि नवनवत्यधिकानि ११६८१४९९९, एतस्य एकपष्टया गुणितया A|पष्टया ३६६० भागो हियते लब्धान्येकत्रिंशत्सहस्राणि नव शतानि षोडशोत्तराणि ३१९१६, शेषमुद्धरति चतुर्विंश|तिशतानि एकोनचत्वारिंशदधिकानि २४३९ न चातो योजनान्यायान्ति ततः पष्टिभागानयनाथेमेकषष्टया भागो हियते लब्धा एकोनचत्वारिंशत् पष्टिभागाः ३९ एकस्य च षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः ।। अथ तृतीयं । मण्डलं-से पविसमाणे' इत्यादि, अथ प्रविशन्-जम्बूद्वीपाभिमुखं चरन् सूर्यः द्वितीयेऽहोरात्रे उत्तरायणसत्के इत्यर्थः बाह्यतृतीय मण्डलमुपसङ्कम्य चार चरति, तदा किमित्याह-'जया ण'मित्यादि, यदा भगवन् ! सूर्यः बाह्यतृतीयं मण्डलमुपसङ्कम्य चार चरति तदा एककेन मुहन कियत क्षेत्रं गच्छति ?, भगवानाह-गौतम! पञ्च पञ्च योजनसह
~139~