________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [७], ---------------------------------------------- ----------- मूलं [१३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[१३३]
दीप अनुक्रम [२५८]
श्रीजम्बू- मण्डलादनन्तरेऽनन्तरे मण्डले दिवसो द्वाभ्यां २ मुहू कषष्टिभागाभ्या हीनः स्यात्, प्रतिमुहूर्त्तकषष्टिभागं चाष्टादशवक्षस्कारे न्तिचन्द्री
एकस्य षष्टिभागस्य सत्का एकषष्टिभागा हीयन्ते, ततः उभयमीलने पत्रिंशत् स्युः, ते चाष्टादश भागाः कलया न्यूना मुहूत्तेगतिः या वृत्तिः
लभ्यन्ते न परिपूर्णाः परं व्यवहारतः पूर्व परिपूर्णा विवक्षिताः, तच्च कलया न्यूनत्वं प्रतिमण्डलं भवत् यदा द्वयशी
त्यधिकशततममण्डले एकत्र पिण्डितं सत् चिन्त्यते तदा अष्टषष्टिरेकषष्टिभागाव्यन्ति, एतदपि व्यवहारत उक्तं ॥४४५॥
परमार्थतः पुनः किञ्चिदधिकमपि त्रुट्यदवसेयम्, ततोऽमी अष्टषष्टिरेकषष्टिभागा अपसार्यन्ते, तदपसारणे पञ्चाशीति|| योजनानि नव षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः ८५ इति जातं सर्वबाह्य॥ मण्डलानन्तरार्वाक्तनद्वितीयमण्डलगतदृष्टिपथप्राप्ततापरिमाणादेकत्रिंशत्सहस्राणि नव शतानि षोडशोत्तराणि योज-18 || नानां एकोनचत्वारिंशत्पष्टिभागा योजनस्य एकस्य पष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः ३१९१६३६ इत्येवंरूपा-1
च्छोध्यते ततो यथोक्तं सर्वबाह्यमण्डले दृष्टिपथप्राप्ततापरिमाणं भवति, तच्चाने स्वयमेव वक्ष्यति, तत एवं पुरुष-18| || च्छायायां दृष्टिपथप्राप्ततारूपायां द्वितीयादिषु केचिन्मण्डलेषु चतुरशीतिं किञ्चिन्यूनानि उपरितनेषु मण्डलेवधिका-18
॥४४५॥ न्यधिकतराणि उक्तप्रकारेणाभिवर्द्धयन् २ तावदवसेयो यावत्सर्वबाह्यमण्डलमुपसङ्क्रम्य चारं चरति, तत्र तु पञ्चाशीति प योजनानि साधिकानि हापयतीत्यर्थः, साधिकव्यशीतिचतुरशीतिपञ्चाशीतियोजनानां सम्भवेऽपि सूत्रे यच्चतुरशीति
ग्रहणं तद् देहलीप्रदीपन्यायेनोभयपार्श्ववर्तिन्योख्यशीतिपञ्चाशीत्योहणार्थमिति । अथोक्त एवं मण्डलक्षेत्रे पश्चानु
seeesesesesesese
~136~