________________
आगम
(१८)
प्रत
सूत्रांक
[१३३]
दीप
अनुक्रम
[२५८]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [७],
मूलं [१३३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
बीजम्बू, ७५
Ja Ecuar inb
|| एतावच्च सर्वाभ्यन्तरमण्डलगत दृष्टिपथप्राप्ततापरिमाणाद् द्वितीयमण्डलगत पथप्राप्त तापरिमाणे हीनं स्यात्, | एतच्चोत्तरोत्तरमण्डलदृष्टिपथप्राप्तताचिन्तायां हानौ ध्रुवं अत एव ध्रुवराशिरित्युच्यते, ततो द्वितीयस्मान्मण्डलादनन्तरे तृतीये मण्डले एप एव ध्रुवराशिरेकस्य पष्टिभागस्य सत्कैः पट्त्रिंशता भागभागैः सहितो यावान् राशिः स्यात्, | तथाहि त्र्यशीतियजनानि चतुर्विंशतिः पष्टिभागा योजनस्य सप्तदश च पष्टिभागस्य सत्का एकषष्टिभागा इति तावान् द्वितीयमण्डलगताद् दृष्टिपथप्राप्ततापरिमाणाच्छोध्यते, ततो भवति यथोक्तमत्र मण्डले दृष्टिपथप्रासतापरिमाणं, चतुर्थमण्डले स एव ध्रुवराशिद्वसप्तत्या सहितः क्रियते, चतुर्थ हि मण्डलं तृतीयमण्डलापेक्षया द्वितीयं ततः चटूत्रिंशद् द्वाभ्यां गुणिता द्विसप्ततिः स्यात् तथा सहितख्यशीत्यादिको राशिः ८३ २४५१ इत्येवंस्वरूपो जातः, अर्थ च तृतीयमण्डलगतात् दृष्टिपथप्राष्ठतापरिमाणाच्छोध्यते ततो यथावस्थितं तुर्यमण्डले दृक्पथप्राप्तिमानं, तश्चेदम्सप्तचत्वारिंशद्योजन सहस्राणि त्रयोदशोत्तराणि अष्टौ च पष्टिभागा योजनस्य एकस्य च पष्टिभागस्य सत्का दशैकषष्टि| भागाः, सर्वान्तिमे तु मण्डले तृतीयमण्डलापेक्षया व्यशीत्यधिकशततमे यदा दृष्टिपथप्राप्तिजिज्ञासा तदा पत्रिंशत् | द्व्यशीत्यधिकशतेन गुण्यते जातानि पञ्चषष्टिशतानि द्विपञ्चाशदधिकानि ६५५२ ततः षष्टिभागानयनार्थमेकपष्ट्या भागे लब्धं सप्तोत्तरं शतं षष्टिभागानां पञ्चविंशतिरवशिष्टाः एतद् ध्रुवराशी प्रक्षिप्यते जातं पञ्चाशीतियजनानि एका| दश पष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः पडेकषष्टिभागाः ८५६०६, इह पत्रिंशत एवमुत्पत्तिः- पूर्वस्मात् २
|
For P&Pase Cnly
~135~