________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ----------------------------
----- मूलं [१३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१३२]
200308
दीप अनुक्रम [२५७]
श्रीजम्बू केवइ परिक्खेवेणं पर्णते ?, गोएग जोमणसयसहस्सं छच्च अडयाले जोअणसए बावणं च एगसहिभाए जोमणस्स आ- शवक्षस्कारे द्वीपशा
यामविक्खंभेणं तिणि जोअणसयसहस्साई अट्ठारस य सहस्साई दोणि अ अउणासीए जोअणसए परिक्सवेणं, एवं खलु एएणं । मण्डलान्तिचन्द्रीस्वाएणं पविसमाणे सूरिए तयणंतराओ मंडलाओ तयाणतरं मंडलं संकममाणे २पंच पंच जोभणाई पणतीसं च एगसद्विभाए जोमणस्स
यामादि या वृत्तिः एगमेगे मंडले विक्खंभवुद्धि णिबुद्धेमाणे २ अवारस २ जोअणाई परिरयवृद्धि णिव्वुलेमाणे २ सयभंसरं मंडळ वसंकमित्ता
सू.१३२ ॥४३८॥ चार चरइ ६ (सूत्र १३२)
'जंबुद्दी' इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे सर्वाभ्यन्तरं सूर्यमण्डलं कियदायामविष्कम्भाभ्यां कियच्च परिक्षेपेण प्रज्ञप्तं ?, गौतम! नवनवति योजनसहस्राणि षट् च योजनशतानि चत्वारिंशदधिकानि आयामविष्कम्भाभ्यां त्रीणि 8| योजनशतसहस्राणि पञ्चदश च योजनसहस्राण्येकोननवतिं च योजनानि किञ्चिद्विशेषाधिकानि परिक्षेपेण, तत्रायाम|| विष्कभयोरुत्पत्तिरेव-जम्बूद्वीपविष्कम्भावुभयोः पार्श्वयोः प्रत्येकमशीत्यधिकयोजनशतशोधने यथोक्तं मानं, तद्यथाजम्बूद्वीपमानं १००००० अस्मादशीत्यधिकयोजनशते १८० द्विगुणित ३६. शोधिते सति जातं ९९६४० इति, परिक्षेपस्त्वस्यैव राशेः 'विक्खम्भवग्गदहगुणे' त्यादिकरणवशादानेतव्यः, ग्रन्थविस्तरभयानानोपन्यस्यते, यदिवा यदेकतो ॥३८॥ जम्बूद्वीपविष्कम्भादशीत्यधिक योजनशतं यच्चापरतोऽपि तेषां त्रयाणां शतानां षष्टयधिकानां ३६० परिरयः एकादश शतान्यष्टत्रिंशदधिकानि ११३८, एतानि जम्बूद्वीपपरिरयात् शोध्यन्ते, ततो यथोक्त परिक्षेपमानं भवति, अथ
Daen
e
~122