________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ----------------------------
----------- मूलं [१३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१३२]
दीप अनुक्रम [२५७]
18 द्वितीयमण्डले तत्पृच्छा-'अभंतराण'मित्यादि, अन्वययोजना सुगमा, तात्पर्यार्थस्त्वयम्-सर्वाभ्यन्तरानन्तरं च-द्वितीयं । 18| सूर्यमण्डलमायामविष्कम्भाभ्यां नवनवति योजनसहस्राणि षट् च योजनशतानि पञ्चचत्वारिंशदधिकानि पश्चत्रिंशतं ||
चैकषष्टिभागान् योजनस्य ९९६४५३१, तथाहि-एकतोऽपि सर्वाभ्यन्तरानन्तरं मंण्डलं सर्वाभ्यन्तरमण्डलगतानष्ट
चत्वारिंशत्सङ्ख्यानेकषष्टिभागान् द्वे च योजने अपान्तराले विमुच्य स्थितमपरतोऽपि, ततः पञ्च योजनानि पञ्चत्रि18 शञ्चैकषष्टिभागा योजनस्य पूर्वमण्डलविष्कम्भादस्य मण्डलस्य विष्कम्भे वर्धन्ते, अस्य च सर्वाभ्यन्तरानन्तरमण्डलस्य
परिक्षेपस्त्रीणि शतसहस्राणि पञ्चदश सहस्राण्येकं च शतं सप्तोत्तरं योजनानां ३१५१०७, तथाहि-पूर्वमण्डलादस्य विष्कम्भे पश्च योजनानि पञ्चत्रिंश चैकषष्टिभागा योजनस्य वर्धन्ते, पञ्चानां च योजनानां पञ्चत्रिंशत्सवकभागाधिकानां परिरयः सप्तदश योजनानि अष्टविंशश्चैकषष्टिभागाः समधिकाः योजनस्य परं व्यवहारतो विवक्ष्यन्ते || परिपूर्णानि अष्टादश योजनानि, तानि पूर्वमण्डलपरिक्षेपे यदाधिकानि प्रक्षिप्यन्ते तदा यथोक्तं द्वितीयमण्डलपरिमाणं स्यात्। अथ तृतीयमण्डले तत्पृच्छा-'अभंतरतच्चे णमित्यादि व्यक्तं, नवरमुत्तरसूत्रे नवनवतिं योजनसहस्राणि पट् च
एकपश्चाशानि योजनशतानि नव कषष्टिभागान योजनस्याभ्यन्तरतृतीयाख्यं मण्डलमायामविष्कम्भेण, अत्रोपपत्ति:1 पूर्वमण्डलायामविष्कम्भे ९९६४५ योजन। इत्येवंरूपे एतन्मण्डलवृद्धौ ५ योजन प्रक्षिप्तायां यथोक्तं मानं भव
ति, परिक्षेपेण च त्रीणि योजनलक्षाणि पञ्चदश योजनसहस्राणि एकं च पञ्चविंशत्यधिक योजनशतं, तत्रोपपत्ति:
Raeesesesesen
जौलम्बू
~123