________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७],-----------------...........
----------- मूलं [१३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१३१]
दीप अनुक्रम [२५६]
श्रीजम्बू- शद्योजनसहस्राणि त्रीणि च योजनशतानि त्रिंशदधिकानि अबाधया सर्वबाह्यं सूर्यमण्डलं प्रज्ञप्तं, तत्र मन्दरात् पञ्च- वक्षस्कारे द्वीपशा-18/ चत्वारिंशद्योजनसहस्राणि जगती ततो लवणे त्रीणि शतानि त्रिंशदधिकानि, तथा द्वितीयमण्डलपृच्छा-'जंबुद्दीवे'त्ति ||
मेरुमण्डन्तिचन्द्री
लाबाधा प्रश्नसूत्रे बाह्यानन्तरं-पश्चानुपूर्व्या द्वितीयमित्यर्थः, उत्तरसूत्रे पञ्च चत्वारिंशद्योजनसहस्राणि तथैव जगती ततस्त्रिंशद-18
सू.१३१ पाधिकत्रिशतयोजनातिक्रमे यत्सूरमण्डलमुक्तं तस्मादन्तरमाने बिम्ब विष्कम्भमाने च शोधिते जातं यथोक्तं मानमिति,181 ॥४३७॥ अथ तृतीयं-'जंबुद्दीये'त्ति व्यकं, नवरं उत्तरसूत्रे पञ्चचत्वारिंशद्योजनसहस्राणि त्रीणि च शतानि चतुर्विशत्यधिकानि
पड्विंशतिं च एकषष्टिभागान योजनस्येति, अत्र पूर्वमण्डलाङ्कात् सान्तरमण्डलविष्कम्भयोजने २१ शोधिते जातं
यथोक्तं मानं, पूर्वमण्डलाको धुवाङ्कस्तत्र सबिम्पविष्कम्भोऽन्तरविष्कम्भः शोध्यस्तत उपपद्यते यथोक्तं मानं, उक्ताव-18 । शिष्टेषु मण्डलेष्वतिदेशमाह-एवं खलु' इत्यादि, एवमुक्तरीत्या मण्डलत्रयदर्शितयेत्यर्थः, एतेनोपायेन प्रत्यहोरात्रमे-2
कैकमण्डलमोचनरूपेण प्रविशन् जम्बूद्वीपमिति गम्यं, सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं सामन् २ढे वे
योजने अष्टचत्वारिंशतं चैकषष्टिभागान् योजनस्य एकैकस्मिन् मण्डले अबाधावृद्धि निवर्धयन् २ इदं समवायाङ्गवृत्त्य-15 INI नुसारेणोक्तं यथा वृद्धेरभावो निवृद्धिः निशब्दस्याभावार्थत्वात् निवरा कन्येत्यादिवत तां कुर्वन् , निवृद्धयन २ इदं ।
स्थानावृत्त्यनुसारि, सूर्यप्रज्ञप्तिवृत्त्यादौ तु निवेष्टयन २ इत्युक्तमस्ति, अत्र सर्वत्रापि हापयन २ इत्यर्थः, सर्वाभ्यन्तरमण्डलमुपसङ्गम्य चारं चरतीति, गतमवाधाद्वारम् । अथ मण्डलायामादिवृजिहानिद्वारम्
~120