________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७],----------------..........
----- मूलं [१३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१३१]
Hद्योजनसहस्राणि अष्ट च योजनशतानि द्वाविंशत्यधिकानि अष्टचत्वारिंशतं चैकषष्टिभागान् योजनस्थाबाधया सर्वा
भ्यन्तरानन्तरं सूर्यमण्डलं प्रज्ञप्त, पूर्वस्माद्यदत्राधिकं तद्विम्बविष्कम्भादन्तरमानाच समाधेयं, अथ तृतीयमण्डलं पृच्छमाह-जंबुद्दीवेण'मित्यादि व्यक्तं, नवरं 'अभंतरं तच मिति अभ्यन्तरतृतीयं, अनेन बाह्यतृतीयमण्डलस्य व्यवच्छेदः, | उत्तरसूत्रे चतुश्चत्वारिंशद्योजनसहस्राणि अष्ट शतानि पञ्चविंशत्यधिकानि पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्याबाधया अभ्यन्तरतृतीयं सूर्यमण्डलं प्रज्ञप्तम् , उपपत्तिस्तु द्वितीयमण्डलाबाधापरिमाणे ४४८२२ योजन १६ इत्येवंरूपे प्रस्तुतमण्डलसत्के सान्तरविम्बविष्कम्भे प्रक्षिप्ते जातं यथोक्तं मानम् , एवं प्रतिमण्डलमबाधावृद्धावानीयमानायां मा भूद | ग्रन्थगौरवं तेन तजिज्ञासूनां योधकमतिदेशमाह-एवं खलु' इत्यादि, एवमुक्तरीत्या मण्डलत्रयदर्शितयेत्यर्थः एतेनोपायेन-प्रत्यहोरात्रमेकैकमण्डलमोचनरूपेण निष्क्रामन्-लवणाभिमुख मण्डलानि कुर्वन् सूर्यस्तदनन्तरात्-विवक्षितात् पूर्वस्मात् मण्डलात् तदनन्तरं-विवक्षितमुत्तरमण्डल सङ्क्रामन् २ द्वे द्वे योजने अष्टचत्वारिंशतं चैकपष्टिभागान् योजनस्य एकैकस्मिन् मण्डले अवाधाया वृद्धिमभिवर्द्धयन् २ सर्वबाह्यमण्डलमुपक्रम्य चारं चरति, पञ्चात्रातिदेशरु-18
चिरपि सूत्रकृमण्डलत्रयाभिव्यक्तिमदर्शयत् तत्प्रथम ध्रुवाइदर्शनार्थं द्वितीयं मण्डलाभिवृद्धिदर्शनार्थ तृतीयं पुनस्तद-18 18भ्यासार्थमिति । अथ पश्चानुपूर्ण्यपि व्याख्यानाङ्गमित्यन्त्यमण्डलादारभ्य मेरुमण्डलयोरबाधां पृच्छन्नाह-जंयुहीये'त्ति 18 जम्बूद्वीपे भदन्त । द्वीपे मन्दरस्य पर्वतस्य कियत्या अबाधया सर्वबाह्यं सूर्यमण्डल प्रज्ञतम्, गौतम ! पचचत्वारिं-18
Recemercedeseseekeeseeese
दीप
अनुक्रम [२५६]
JaEcribeo
~119~