________________
आगम
(१८)
प्रत
सूत्रांक
[५० ]
दीप
अनुक्रम
[७४]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [३],
मूलं [५० ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
नन्दीश्वरे कुण्डले वा राजधान्यः, यथा वाऽस्या एव देव्या असङ्ख्येयतमे द्वीपे राजधानी सिन्ध्यावर्त्तनकूटे च प्रासादावतंसक इति, एवं सिन्धुद्वीपे सिन्धुदेवी भवन सद्भावेऽपि अत एव सूत्रबलादत्रापि तदस्तीति ज्ञायते, तथा च सति 'सिन्धूए देवीए भवणस्स अदूरसामंते' इत्यादिकं 'खंधावारनिवेस करेइ' इत्यन्तं वक्ष्यमाणसूत्रमप्युपपद्यतेऽन्यथा तदपि विघटतेति । तदनु भरतः किं कृतवानित्याह- 'तए णमित्यादि, सुबोधं 'जाव सिंधूए' इत्यादि, अत्र याव रकरणात् वर्द्धकिरलशब्दापनपौषधशालाविधापनादि सबै ग्राह्यं तेन पौषधशालायां सिन्धुदेव्याः साधनायेति शेषः अष्टमभक्तं प्रगृह्णाति प्रगृह्य च पौषधिकः - पूर्वव्याख्यातपौषधव्रतवान् अत एव ब्रह्मचारी 'जाव दब्भसंथारोवगए' | इत्यादि यावद्दर्भसंस्तारकोपगतः, अत्र यावत्करणात् उन्मुक्तमणिसुवर्ण इत्यादि सर्वं पूर्वोक्तं ग्राह्यं, अष्टमभक्तिक:कृताष्टमतपाः सिन्धुदेव मनसि कुर्वन् ध्यायंस्तिष्ठति । 'तए ण'मित्यादि, ततस्तस्य भरतस्य राज्ञोऽष्टमभक्ते परिणमति-परिपूर्णमाये जायमाने सिन्ध्वा देव्या आसनं चलति, ततः सा सिन्धुदेवी आसनं चलितं पश्यति दृष्ट्वा अवधिं | प्रयुनक्ति प्रयुज्य च भरतं राजानं अवधिना आभोगयति उपयुङ्क्ते आभोग्य च स्थितायास्तस्या इत्यध्याहार्यं अय| मेतद्रूपः आध्यात्मिकश्चिन्तितः प्रार्थितो मनोगतः संकल्पः समुदपद्यत इत्थमेवान्वयसङ्गतिः स्यात् अन्यथा भिन्न| कर्तृकयोः क्रिययोः क्त्वाप्रत्ययप्रयोगानुपपत्तिः स्यात्, भिन्नकर्तृकता चैवं-सिन्धुदेवी आभोगयित्री सङ्कल्पश्च समुत्पा| दकः, इयं च सिन्धुदेवी आसन कम्पनात्तोपयोगा सती स्मृतजातीया स्वत एवानुकूलाशया संजज्ञे, तेन न शरप्रमो
Fucraleey
~84~