________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ------------------------
------ मूलं [५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[१०]
व
क्षणायन वक्तव्यं, एवं च कर्मचक्रिणां वैताब्यसुरादीनां साधनेऽपि जिनचक्रिणां तु सर्वत्र दिग्विजययात्रायां शरण-18| ३वक्षस्कारे
मोक्षणादिकमन्तरेणैव प्रवृत्तिः यतस्तत्र तेषां तथैव साध्यसिद्धिरिति, सच कः सङ्कल्प इत्याह-'उप्पण्णे ति उत्पन्नः सिन्धुदेवी न्तिचन्द्री
खल:-निश्चये जम्बद्वीपनाम्नि द्वीपे भरतनामनि वर्षे-क्षेत्रे भरतो नाम राजा चतुरन्त चक्रवर्ती तज्जीतमेतत्-आचार || या वृत्तिः
एषः अतीतवर्तमानानागतानां सिन्धुनाम्नीनां देवीनां भरतानां राज्ञां, अत्र बहुवचनं कालत्रयवर्तिनां चयर्द्धचक्रिणां ॥२१॥ शपरिग्रहार्थ, उपस्थानिक-याभृतं कर्तुं वर्तते इति, तद् गच्छामि णमिति प्राग्वत् , अहमपि भरतस्य राज्ञ उपस्थानिक
३ करोमीति, चिन्तितं हि कार्य कृतमेव फलदं भवतीत्याह-'इतिकट्ठ'इत्यादि, इतिकृत्वा-चिन्तयित्वा कुम्भानाम-10
ष्टोत्तरं सहस्रं रत्तचित्रं नानामणिकनकरत्नानां भक्ति:-विविधरचना तया चित्रे च द्वे कनकभद्रासने ऋषभचरित्रे 18| तु रलभद्रासने उक्त कटकानि च त्रुटिकानि च यावदाभरणानि च गृह्णाति, गृहीत्वा च तयोत्कृष्टयेत्यादि यावदेव18| मवादीदिति, अत्र यावत्पदसंग्रहो व्यक्तः, किमवादीदित्याह-'अभिजिए ण'मित्यादि, अभिजितं देवानुप्रियैः-श्रीमद्भिः
| केवलकल्प-परिपूर्ण भरत वर्ष तेनाहं देवानुप्रियाणां विषयवासिनी-देशवास्तव्या अहं देवानुप्रियाणामाज्ञप्तिकिङ्करी-18 18 आज्ञासेविका तत् प्रतीच्छन्तु-गृह्णन्तु देवानुप्रियाः! ममेदमेतद्रूपं प्रीतिदानमिति, अत्र णं सर्वत्र प्राग्वत्, इति-18॥२१५॥
कृत्वा कुम्भाष्टाधिकसहस्रं रत्नचित्रं नानामणिकनकरलभक्तिचित्रे वा द्वेकनकभद्रासने कटकानि च यावत् स एव 181 मागधसुरगमोऽत्रानुसःच्यः तावद्यावत्प्रतिविसर्जयति। तत उत्तरविधिमाह-'तए ण मित्यादि, सर्व प्राग्वत् , नवर।
अनुक्रम
[७४]
metrinyory
~85