________________
आगम
(१८)
प्रत
सूत्रांक
[५० ]
दीप
अनुक्रम
[७४]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [3],
मूलं [५० ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपशा
न्ति चन्द्री या वृत्तिः
॥२१४ ॥
Ein
त्याणिअं करेत्तए, तं गच्छामि णं अपि भरहस्स रण्णो उवत्थाणिअं करेमित्ति कट्टु कुंभट्टसहस्सं रयणचित्तं णाणामणिकणगरयणभत्तिचित्ताणि अ दुबे कणगभद्दासणाणि य कडगाणि अ तुडिआणि अ जाब आभरणाणि अ गेण्ड्इ २ चा ताए उकिद्वाए जान एवं बयासी- अभिजिए णं देवाणुप्पिएहिं केवलकप्पे भरहे बासे अहरणं देवाणुप्पि आणं बिसयवासिणी अहणं देवाणुप्पिआणं आणतिकिंकरीतं पढिच्छंतु णं देवाणुप्पि ! मम इमं इमं एजारूवं पीइदाणंतिकटु कुंभट्टसहस्सं रयजचित्तं णाणामणिकणगकडगाणि अजावसो व गमो जाव पडिविसजेइ, तर णं से भरहे राया पोसहसालाओ पडिणिक्खमइ २ चा जेणेव मलघरे तेच उगच्छ २ ता पहाए कयवलिकम्मे जाव जेणेव भोञणमंडवे तेणेव उपागच्छइ २ ता भोभणमंडवंसि सुहासणवरगए अट्टममत्तं परियादियइ २ ता जाव सीहासणवरगए पुरस्थामिमुद्दे णिसीअइ २ त्ता अट्ठारस सेनिप्पसेणीओ सहावे २ ता जाव अट्ठाहिआए महामहिमाए तमाणत्तिअं पचप्पियंति । (सूत्रम् ५० )
'तर ण 'मित्यादि, व्यक्तार्थं, नवरं पूर्वां दिशमित्यत्र पश्चिमदिग्वर्त्तिनः प्रभासतीर्थत आगच्छन् वैताढ्यगिरिकु| मारदेवसिसाधयिषया तद्वासकूटाभिमुखं यियासुः प्रथमतः अनुपूर्वमेव याति एतच्च दिग्विभागज्ञानं जम्बूद्वीपपट्टा| दावालेख्यदर्शनाद् गुरुजनसंदर्शितात् सुबोधं, सिन्धुदेवीगृहाभिमुखं च चक्ररलं प्रयातं, ननु सिन्धुदेवीभवनं अत्रैव सूत्रे उत्तर भरतार्द्धमध्यमखण्डे सिन्धुकुण्डे सिन्धद्वीपे वक्ष्यते तत्कथमत्र तत्सम्भवः १, उच्यते, महर्द्धिकदेवीनां मूलस्थानादन्यत्रापि भवनादिसम्भवो नानुपपन्नो यथा सौधर्मेन्द्राद्यग्रमहिषीणा सौधर्मादिदेवलोके विमानसद्भावेऽपि
Fruteey
~83~
श्वक्षस्कारे सिन्धुदेवीसाधनं सू. ५०
॥२१४॥