________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ------------------------
------ मूलं [४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
(४९)
बयत इति, अन च एतत्सूत्रादशेषु तवणिजजालकलिअमिति पाठोऽशुद्ध एव सम्भाव्यते, आवश्यकचूणी अस्यैव । [8] पाठस्य दर्शनात् , कंकटका:-सन्नाहास्तेषां नियुक्ता-स्थापिता कल्पना-रचना यत्र स तथा तं, यथाशोभं तत्र सन्नाहाः ||
स्थापिताः सन्तीति भावः, तथा प्रहरौरनुयात-भृतमित्यर्थः, एतदेव व्यकित आह-खेटकानि प्रतीतानि कणकावाणविशेषाः धषि मण्डलायाः-तरवारयः वरशक्तयः-त्रिशूलानि कुन्ता-भल्लाः तोमराश्च-बाणविशेषाः शराणां | शतानि येषु तादृशा ये द्वात्रिंशत्तूणा-भखकास्तैः परिमण्डितं-समन्ततः शोभितं कनकरत्नचित्रं, तथा युक्तं तुरगैरित्यनेन सम्बयते, किंविशिष्टरित्याह-हलीमुखं रूढिगम्यमिति बलाको-बकः गजदन्तचन्द्रौ प्रतीतो मौक्तिक-मुक्ता| फलं तणसोल्लिअत्ति-मल्लिकापुष्पं कुन्द-श्वेतः पुष्पविशेषः कुटजपुष्पाणि-वरसिन्दुवाराणि निगुण्डीपुष्पाणि
कन्दलानि-कन्दलवृक्षविशेषपुष्पाणि वरफेननिकरो हारो-मुक्ताकलापः काशा:-तृणविशेषास्तेषां प्रकाश:-औज्वल्यं । । तद्वद्धवलैः अमरा-देवा मनांसि-चित्तानि पवनो-वायुस्तान वेगेन जयतीति अमरमनःपवनजयिनः, अत एव च-18
पलशी-अतिशीघ्र गामिनो-गमनशीला, ततः पदद्वयकर्मधारयः, तैश्चतुर्भि:-चतुःसङ्ख्याकैः तथा चामरैः कनकैश्च भूषितमहं येषां ते तथा तैः, चामरस्य स्त्रीत्वं आषेत्वात् , अथ पुना रथं विशिनष्टि-सच्छत्र सध्वजं सघण्टं सपता-18 कमिति प्राग्वत् , सुकृत-सुषु निर्मितं सन्धिकर्म-सन्धियोजनं यत्र स तं, सुसमाहित:-सम्यगयथोचितस्थाननिवेशितो| यः समरकणक:-संग्रामवाद्यविशेषस्तस्य वीराणां वीररसोत्पादकत्वेन तुल्यो गम्भीरो घोषः-चीत्काररूपो ध्वनिर्यस्य
अनुक्रम [७३]
Nimmitrina
~78~