________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ----------------------
-------- मूलं [४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
परमहलू इति
प्रभासतीर्थ
सू. ४९
[४९]
श्रीजम्यू- | प्रबालविशेषः अमयोश्च वर्णादितारतम्यकृतो विशेषो बोध्यः तैविभूषितं, रचिताः प्रतिदिशं द्वादश २ सद्भावात् 18| यक्षस्कारे
| अष्टाचत्वारिंशदरा यत्र ते तथा, विशेषणस्य परनिपातः प्राकृतत्वात् , तपनीयप?-रक्तस्वर्णमयपट्टकैलोंके महलू इति ||
|| प्रसिद्धैः संगृहीते-दृढीकृते तथा युक्ते-उचिते नातिलघुनी नातिमहती इत्यर्थः ततः पदत्रयस्य कर्मधारयः एतादृशे | साधन या वृत्तिः
॥ तुम्बे यस्य स तथा तं, प्रघर्षिता:-प्रकण पृष्टाः प्रसिताः-प्रकर्षण बलाः ईशा निर्मिता-निवेशिताः नवा:-अजीर्णाः || ॥२१॥ 1 पट्टा:-पट्टिका यत्र तत्तथाविधं यत्पृष्ठ-चक्रपरिधिरूपं यल्लोके पूंठी इति प्रसिद्धं तत्परिनिष्ठितं-सुनिष्पन्न कार्यनिर्वाह-18
कत्वेन यस्य स तं, अत्र पदव्यत्ययः प्राकृतत्वात् , विशिष्टलष्टे-अतिमनोज्ञे नवे-सद्यस्के लोहवर्धे-अयश्चर्मरजुके तयोः 15 कर्म-कार्य यत्र स तं, अयमर्थः-तत्र रथे येऽवयवास्ते लोहवर्धाभ्यां बद्धा इति, हरिः-वासुदेवस्तस्य प्रहरणरत्नं-चक्र
'चकमुसलजोहीति वचनात् तत्सदृशे चके यस्य स तं, कर्केतनेन्द्रनीलशखकरूपरत्नत्रयमयं मुष्ठु-सम्यग् आहितं18 निवेशितं कृतसुन्दरसंस्थानमित्यर्थः ईदृशं बद्धं जाल कटक-जालकसमूहो यत्र स तथा तं, अयं भावः-रथगुप्ती जाल
कपदवाच्या सच्छिद्ररचनाविशिष्टा अवयवविशेषा बहवस्तत्र शोभां जनयन्तीति, तथा प्रशस्ता विस्तीर्णा समा-अवका 1 धूर्यत्र स तं, पुरमिव गुप्तं समन्ततः कृतवरूथ, रथे हि प्रायः सर्वतो लोहादिमयी आवृतिर्भवति, पुरवरदृष्टान्तकथने IS नायमर्थः सम्पन्न:-यथा पुरं गोपुर भागपरित्यागेन समन्ततो वप्रगुप्तं भवति तथाऽयमप्यारोहस्थानसारथिस्थाने विहाय ॥९| गुप्त इति, सुकिरणं-शोभमानकान्तिकं यत्तपनीय-रक्तं सुवर्ण तन्मयं योकं तेन कलितं, योक्रेण हि वोढस्कन्धे युगं|
अनुक्रम [७३]
॥२१॥
अत्र मूल संपादने सूत्रक्रमांकने एका स्खलना दृश्यते - सू० ४८ स्थाने मुद्रणशुद्धि-स्खलनत्वात् 'सू०४९' इति मुद्रितं
~77