________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ------------------------
------ मूलं [४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[४९]
श्रीजम्बू-18 स तं, पदव्यत्ययः प्राकृतत्वात् , बरे कूप्परे पिञ्जनके इति प्रसिद्धे यस्य स तं, सुचक्रं वरनेमीमण्डल-प्रधानचक्रधा
वक्षस्कारे द्वीपशा- 18 रावृतं वरे-शोभमाने धूस्तुंडे-धूर्षीकूबरे यस्य स तं, परवजैर्बद्धे मुंबे यस्य स तं, वरकाश्चनभूषितं, वराचार्य:-प्रधान- न्तिचन्द्री
प्रभासतीर्थ या वृत्तिः
| शिरूपी तेन निर्मितं वरतुरगैः सम्प्रयुक्तं वरसारथिना सुपु समगृहीत स्वायत्तीकृतमिति, इह च चक्रादीनां पुनर्वचनं । साधनं
1 रथावयवेषु प्रधानताख्यापनार्थ, 'बरपुरिसे' इत्यादि तु पूर्व योजितं, 'दुरुढे आरूढे' इत्यत्र समानार्थक पदद्वयोपा- सू. ४९ ॥२१२॥18 दान सुखारूदताज्ञापनार्थ, अथवा दुरुढे इत्यस्य सौत्रशब्दस्य विवरणरूपोऽयमारूढशब्द इति, अथार्थान्तरारम्भार्थं |
पुनरुक्तिर्न दोषायेति उक्तमेवार्थ नामप्रकटनाय रथस्यारोहकालप्रकटनाय चाह-'पपररयणपरिमंडिअ'मित्यादि, | प्रवररक्षपरिमण्डितं कनककिङ्किणीजालशोभितं, अयोध्यमनभिभवनीयमित्यर्थः, सौदामिनी-विद्युत् , तप्तं यत्कनकं | तच्चानलोत्तीर्ण रक्तवर्ण भवतीति तप्तशब्देन विशेषितं पङ्कजं-कमलं तच्च सामान्यतो रकं वर्ण्यते 'जासुअण'त्ति जपाकुसुमं ज्वलितज्वलनो-दीसाग्निः अत्र पदविपर्यासः प्राकृतशैलीभवः शुकस्य तुण्डं-मुखं एतेषामिव रागो-रक्तता यस्य स तं, गुञ्जार्द्ध-रक्तिकारागभागः बन्धुजीवक-विग्रहरविकाशिपुष्पं रक्त-संमर्दितो हिंगुलकनिकरः सिन्दूरप्रतीतं रुचिरं कुडम-जात्यघुसणं पारापत्तचलनः प्रतीतः कोकिलनयने पदव्यत्ययः आपत्वात् दशनावरणं-अधरोष्ठं
२१२॥ तब सामुद्रिकेऽत्यरुणं व्यावय॑ते इति रतिदो-मनोहरोअतिरका अधिकारुणोऽशोकतरुः ईदृशं च कनक किंशुकपलाशपुष्पं तथा गजता सुरेन्द्रगोपको-वर्षामु रकवर्णः प्रजन्तुविशेष पभिः समा-सहसा प्रभा-छविर्य सथा।
अनुक्रम [७३]
Santlemani
अत्र मूल संपादने सूत्रक्रमांकने एका स्खलना दृश्यते - सू० ४८ स्थाने मुद्रणशुद्धि-स्खलनत्वात् 'सू०४९' इति मुद्रितं
~79