________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [3], ------------------------------------------------------ मुलं [४७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
शावादी
[४७]]
गाथा:
भीषम-गर्भारतिमिलनेवाली कन्या काय अथवा दीपा- वास्तुक्षेत्राचा पशिवेष्टितानि-मायें कात्ययविधानात् वल्लिवेष्टनानि-वास्वक्षेत्रोतवक्षेप्यारोष्णानि
वाखाण न्तिचन्द्री- दोषारतेषां विज्ञविर्क-विशेषज्ञ, ते मे गम्भिणीवल्लिास्तुपरूढा आसनफलदा, कन्या च सा तत्रैव नासशफला, या चिः॥
॥ वृक्षाच प्लक्षवटाश्वत्थोदुम्बराः प्रशस्ताः आसमाः कण्टकिनो रिपुभयदा" इत्यावि, प्रशस्तदुमकाष्ठं वा गृहादि प्रशस्तै, ॥२०॥
शवलिवेष्टितानि प्रशस्तवल्लिसम्बन्धीनि प्रशस्तानि गृहमहीषु न चाप्रशस्तवल्लिसम्बधीनि, एनमेवार्थमाह वराहा-"स्त्री-|| |पधिदुमलतामधुरा सुगन्धा, स्निग्धा समा न शुषिरा च मही नृपाणाम् । अध्यध्वनि श्रमविनोदमुपागतानां, धत्ते श्रियं । | किमुत शाश्वतमन्दिरेषु १॥१॥" पुनस्तदेव विशेषयन्नाह-गुणान्यः-प्रज्ञाधारणाबुद्धिहस्तलाघवादिगुणवान पोडश || प्रासादा:-सान्तनस्वस्तिकादयो भूपतिगृहाणि तेषां करणे कुशलः, चतुःषष्टिविकल्पाः गृहाणां वास्तुप्रसिद्धाः तत्र विस्तृ-18।
ता-अमूढा मतिर्यस्य स तथा, विकल्पानां चतुःषष्टिरेव-प्रमोदविजयादीनि षोडश गृहाणि पूर्वद्वाराणि स्वस्तनादीनि || दापोडश दक्षिणद्वाराणि धनदादीनि पोडश उत्तरद्वाराणि दुर्भगादीनि षोडश पश्चिमद्वाराणि सर्वमीलने चतुःषष्टिरिति, IS
नन्द्यावर्ते-गृहविशेषे एवमग्रेतनविशेषणेष्वपि, चः समुच्चये, वर्द्धमाने स्वस्तिके रुचके तथा सर्वतोभद्रसन्निवेशे च बहु-19 ॥२०॥ विशेष:-प्रकारो शेयतया कर्तव्यतया च यस्य तत् तथा, सूत्रे च कचित् सप्तमीलोपः प्राकृतस्यात्, नन्यावादि-MS गृहविशेषस्त्वयं वराहोक्तः "नन्द्यावर्त्तमलिन्दैः शालाकुड्यात् प्रदक्षिणान्तगतैः। द्वार पश्चिममस्मिन् विहाय शेषाणि
दीप अनुक्रम [६८-७२]]
Receceaeees
~73