________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [3], ------------------------------------------------------ मुलं [४७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[४७]
३ कार्याणि ॥१॥द्वारालिंदोऽन्तगतः प्रदक्षिणोऽन्यः शुभस्ततश्चान्यः । तद्वच्च वर्द्धमाने द्वारं तु न दक्षिणं कार्यम् ॥२॥ ॥ अपरान्तगतोऽलिन्दः प्रागन्तगती तदुत्थितौ चान्यौ। तदवधिविधृतश्चान्यः प्रारद्वारं स्वस्तिकं शुभदम् ॥ ३॥ अप्रति
पिद्धालिन्दं समन्ततो वास्तु सर्वतोभद्रम् । नृपविबुधसमूहानां कार्य द्वारैश्चतुर्भिरपि ॥४॥" पुनस्तदेव विशिनष्टि
ऊर्ध्व दण्डे भव उद्दण्डिकः, भवार्थे इकः, अर्थात् ध्वजा, देवाः-इन्द्रादिप्रतिमाः कोष्ठ:-उपरितनगृहं धान्यकोष्ठो 19 वा दारूणि-वास्तूचितकाष्ठानि गिरयो-दुर्गादिकरणार्थ जनावासयोग्याः पर्वताः खातानि-पुष्करिण्यादिकानि वाह-18॥ |नानि-शिविकादीनि एतेषां विभागे कुशलं, ध्वजविभागस्त्वेवं-"दण्डः प्रकाशे प्रासादे, प्रासादकरसलया। सान्धकारे || पुनः कार्यो, मध्यप्रासादमानतः॥१॥" शेषं तत्तद्ग्रन्थेभ्योऽवसेयं, इत्युक्तप्रकारेण बहुगुणाढ्यं तस्व नरेन्द्रचन्द्र-11 स्थ-भरतचक्रिणः स्थपतिरक्ष-वर्द्धकिरतं तपःसंयमाभ्यां करणभूताभ्यां निर्विष्टं-लब्धमिति, किं करवाणीत्यादि तु| माग्योजितमेव, अथोपस्थितः सन् वर्द्धकिर्यदकरोत्तदाह-'सो देव' इत्यादि, स-वईकिः देवकर्मविधिना-देवकृत्यप्रकारेण चिन्तितमात्रकार्यकरणरूपेणेत्यर्थः स्कन्धावारं नरेन्द्रवचनेन आवासा-राज्ञां गृहाणि भवनानीतरेषां तैः कलितं करोति सर्व मुहूर्सेन निर्विलम्बमित्यर्थः, कृत्वा च प्रवरपौषधगृहं करोति, कृत्वा च भरतो राजा यावत्पदात् 'तेणेव | |उवागच्छइ २त्ता' इति प्राह्यम्, एतामाज्ञप्तिकां क्षिप्रमेव प्रत्यर्पवति, 'सेसं तहेवे'त्यादि सर्व प्राग्वत् ।
उवागच्छित्ता. तते तं धरणितलामणलहूं ततो बहुलक्खणपसत्यं हिमवतकदरंतरणिवायसंवद्धिअचित्ततिणिसदलिअं जंबू
Foraeadeo80sasa900000000000
गाथा:
दीप अनुक्रम [६८-७२]
persercersersersersectsecececes
INimdimetrinary
अथ चतुर्घन्टा अश्वरथस्य वर्णनं क्रियते
~74