________________
आगम
(१८)
सूत्रांक [ ४७ ]
+
गाथा:
अनुक्रम [६८-७२]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [3],
मूलं [४७] + गाथा:
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
J Emitim
॥ १ ॥” इति । अथ प्रकृतं प्रस्तूयते— 'वत्थुपरिच्छाए'ति, अत्र चशब्दोऽध्याहार्यस्तेन वास्तुपरीक्षायां च विधिज्ञमिति योज्यं, "गृहमध्ये हस्तमितं खात्वा परिपूरितं पुनः श्वस्वम् । ययूनमनिष्टं तत् समे समं धन्यमधिकं चेत् ॥ १||" इत्यादि, अथवा वास्तूनां परिच्छदे - आच्छादनं- कटकम्बादिभिरावरणं तत्र विधिज्ञं यथार्हकटकम्बादिविनियोजनात्, तथा | नेमिपार्श्वेषु सम्प्रदाय गम्येषु भक्तशालासु - रसवतीशालासु कोनीषु-को-दुर्गं स्थायिराजसत्कं नयन्ति - प्रापयन्ति यायिराज्ञामिति व्युत्पत्त्या कोहन्यः - याः कोट्टमहणाय प्रतिको दृभित्तय उत्थाप्यन्ते तासु चशब्दः समुच्चये, तथा वासगृहेषु शयनगृहेषु विभागकुशलं यथौचित्येन विभाजकं, चः समुच्चये, तथा छेद्यं-छेदनाई काष्ठादि वेध्यं - वेधनाई तदेव चः समुच्चये दानकर्म-अङ्कनार्थं गिरिकरतसूत्रेण रेखादानं तत्र प्रधानबुद्धिः, तथा जलगानां - जलगतानां भूमिकानां | जलोत्तरणार्थकपथाकरणाय भाजनं यथौचित्येन विभाजकं, चः समुच्चये, उन्मग्नानिमग्नानद्याद्युत्तरे तस्यैतादृश सामर्थ्यस्य सुप्रतीतत्वात्, जलस्थलयोः सम्बन्धिनीषु गुहाविव गुहासु सुरङ्गास्वित्यर्थः तथा यन्त्रेषु - घटीयन्त्रादिषु परिखासु-प्रती| तासु, चः पूर्ववत् कालज्ञाने चिकीर्षितवास्तुप्रशस्ताप्रशस्तलक्षणपरिज्ञाने, "वैशाखे श्रावणे मार्गे, फाल्गुने क्रियते गृहम् । | शेषमासेषु न पुनः, पौपो वाराहसम्मतः ॥ १ ॥" इत्यादिके, तथैवेति वाच्यान्तरसंग्रहे शब्दे - शब्दशास्त्रे सर्वकलान्युत्पत्तेरेतन्मूलकत्वात् वास्तुप्रदेशे गृहक्षेत्रकदेशे “ऐशान्यां देवगृहं महानसं चापि कार्यमाग्नेय्याम् । नैर्ऋत्यां भाण्डोपरकरोऽर्थ धान्यानि मारुत्याम् ॥ १ ॥" इत्यादिगृहावयवविभागे शास्त्रोक्तविधिविधाने प्रधानं मुख्यं गर्भिण्यो - जात
Frate&Prone Cy
~72~
sestststoe