________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [३], --------------------------------------------------------- मूलं [४७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[४७]
गाथा:
भोजप-18|नभः अग्निः पूषा १०थ वितथो ११, गृहक्षत १२ यमौ १३ ततः ॥२॥ गन्धर्वो १४ भृजराज १५ श्व, वक्षसारे
| मृगः १६ पितृगण १७ स्तथा । दीवारिकोऽथ १८ सुग्रीव १९ पुष्पदन्ती २० जलाधिपः २१ ॥३॥ असुरः २२|| 18 शोष २३ यक्ष्माणौ २४, रोगो २५ऽहि २६ मुख्य २७ एव च । भल्वाट २८ सोम २९ गिरय ३० स्तथा बाह्येऽदिति-18
18 २१ दितिः ३२॥४॥ आपो २३ ऽपवत्सा ३४ वीशेऽन्तः, सावित्रः ३५ सविता ३६ ऽग्निगौ। इन्द्र ३७ इन्द्रजयो-18 ॥२० ३८ ऽन्यस्मिन, वायौ रुद्र ३९ श्व रुद्रराट् ४० ॥५॥ मध्ये ब्रह्मा ४१ ऽस्य चत्वारो, देवाः प्राच्यादिदिग्गताः ।
|| अर्यमाख्यो ४२ विवस्वा ४३च, मैत्रः ४४ पृथ्वीधरः ४५ क्रमात् ॥६॥ ईशकोणादितो बाहो, परकी १च विदा-18) रिका २। पूतना ३ पापा ४ राक्षस्यो, हेतुकाद्याश्च निप्पदाः ॥ ७॥ चतुःषष्टिपदैर्वास्तु, मध्ये ब्रह्मा चतुष्पदः । अर्य-18 | माद्याश्चतुर्भागा, द्विव्यंशा मध्यकोणगाः ॥ ८॥ बहिः कोणेष्वर्द्धभागाः, शेषा एकपदाः सुराः । एकाशीतिपदे ब्रह्मा, नवार्याद्यास्तु षट्पदाः ॥९॥ द्विपदा मध्यकोणेऽष्टी, बाह्ये द्वात्रिंशदेकशः । शते ब्रह्माष्टसङ्ख्यांशो, बाह्यकोणेषु सार्द्धगी| ॥१०॥ अर्यमाद्यास्तु वस्वंशाः, शेषाः स्युः पूर्ववास्तुवत् । हेमरक्षाक्षतायैस्तु, वास्तुक्षेत्राकृतिं लिखेत् ॥११॥ अभ्यर्च्य पुष्पगन्धाढ्यैबलिदध्याज्यमोदनम् । दद्यात् सुरेभ्यः सोकारैर्नमोऽन्तैर्नामभिः पृथक् ॥ १२॥ वास्त्वारंभे प्रवेशे वा, ॥२०॥ श्रेयसे वास्तपूजनम् । अकृते स्वामिनाशः स्थात, तस्मात्पूज्यो हितार्थिभिः ॥१३॥" अब च वराहमिहिरोक्त एका-HI
शीतिपदस्थ स्थापनाविधिरय-"एकाशीतिविभागे दश २ पूर्वोत्तरायता रेखाः। अंतस्त्रयोदश सुरा द्वात्रिंशद्वाह्यकोष्ठस्थाः Snilon
दीप अनुक्रम [६८-७२]
acasades000
~71