________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [३], --------------------------------------------------------- मूलं [४७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
18 वास्तुनिवे
(४७)
गाथा:
श्रीजम्बू- II तहेब जाव माणघराजोपनिजिक्समा २ सा मेणेव माहिरिभा वट्ठाणसाला श्रेणेव चावाटे भासणे तेणेव ध्यागच्छा ( सूत्र ४७) ||३वक्षस्कारे द्वीपशा
'तए णमित्यादि, ततस्तद्धर्ब फिरतमहं कि करवाणि आदिशन्तु देवानुपिया इतिकर्तव्यमित्युवित्वोपतिष्ठते, स्तिचन्द्रीमा राजानमिति शेषः, राज्ञ आसन्नमायातीत्यर्थः, इत्यन्वययोजनमतनपदैः सह कार्य, कीदशं तद्वर्द्धकिरक्षामित्याह
शविधि
.४७ 1 आश्रमादयः प्राग्व्याख्यातार्थाः नवरं स्कन्धावारगृहापणाः प्रतीताः एतेषां विभागे-विभजने उचितस्थाने तदवयंव॥२०७॥
|| निवेशने कुशलम्, अथवा-'पुरभवनमामाणां ये कोणास्तेषु निवसता दोषाः । श्वपचादयोऽन्त्यजातास्तेष्वेव विवृद्धि|| मायान्ति ॥१॥' इत्यादियोग्यायोग्यस्थानविभागझं, एकाशीतिः पदानि-विभागाः प्रतिदैवतं विभक्तग्यवास्तुक्षेत्रखण्डा-1
नीतियावत् तानि यत्र तानि तथा एवंविषेषु पास्तुषु-गृहभूमिषु सर्वेषु चैव-चतुःषष्टिपदशतपदरूपेषु वास्तुषु,
चैवशब्दः समुचये, स च वास्त्वन्तरपरिग्रहार्थः, अनेकेषां गुणानामुपलक्षणाद् दोषाणां च ज्ञायक, पण्डा जाता अस्येति 18 तारकावित्वाविते पण्डित-सातिशयबुद्धिमत्, अथ यदि वास्तुक्षेत्रस्यैकाशीत्याचा विभागास्तहिं तावतां विभागानां
विभाजकास्तावत्यो देवता भविष्यन्तीत्याशवाह-विधिज्ञ-पञ्चचत्वारिंशतो देवतानां रचितस्थाननिवेशनानादिषि-1॥२०७॥ 18 विज्ञमित्यर्थः । अथ यथा पञ्चचत्वारिंशतोऽपि देवानामेकाशीत्यादिपदवास्तुभ्यासस्तथा तसिस्पिशास्त्रानुसारेण
दयेते, यथा स्थापना
दीप अनुक्रम [६८-७२]
Pratee
~69~