________________
आगम
(१८)
प्रत
सूत्रांक [ ४६ ]
दीप
अनुक्रम [६८]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [३],
मूलं [४६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
Jan Ebene
समसंवाह सहस्समंडिअ थिमिअमेइणीअं वसुहं अभिजिणमाणे २ अग्गाई वराई रयणाई पडिच्छमाणे २ तं दिवं चकरयणं अणुगच्छमाणे २ जोअनंतरिआहिं बसहीहिं वसमाणे २ जेणेव वरदामतित्थे तेणेव उवागच्छत्ति व्याख्या च प्राग्वत्, अथ द्वितीयवाक्येऽपि अत्रोक्तविशेषणसहितो यावत्पदसूचितो प्रन्थो लिख्यते यथा- 'उवागच्छित्ता वरदामतित्थस्स अदूरसामंते दुवालसजोअणायामं णवजोअणविच्छिण्णं वरणगरसरिच्छं विजयखंधावारणिवेस करेइति प्राग्वत्, अथ ततः किं चक्रे इत्याह- 'करिता' इत्यादि, सर्वमुक्तार्थं । अथ राजाऽऽज्ञध्यनन्तरं कीदृग् वर्द्धकिर कीदृशं च वैनयिकमाचचारेत्याह
तर णं से आसमदोणमुहगामपट्टणपुरवरसंधावारगिदावणविभागकुसले एगासीतिपदेसु समेसु चैव वत्थू णेगगुणजाणए पंडिए विहिष्णू पणयालीसाए देववाणं वत्थुपरिच्छाए गेमिपासेसु भत्तसाला कोट्टणिलु अ वासघरेसु अ विभागकुसले छेजे वेज्झे अ दाणकम्मे पाणबुद्धी जलवाणं भूमियाण य भायणे जलथलगुहासु जंतेसु परिहासु अ कालनाणे तदेव स वत्थुप्पएसे पहाणे ग्रभिणिकण्णरुक्खवलिबेडिअगुणदोसाविआणए गुणट्टे सोठसपासावकरणकुसले चसट्ठिविकल्पबित्थियमई णंदावन्ते य वद्धमाणे सोत्थिroor तह सवओभरण्णिवेसे अ बहुविसेसे इंडिअदेवको दारुगिरिखायवाद्दणविभागकुसले-इअ तस्स बहुगुण थवईरयणे गरिंदचंदस्स | तवसंजमनिविट्टे किं करवाणीतुवट्ठाई ॥ १॥ सो देवकम्मविहिणा संधावारं परिद्वयणेणं । आवसहभवणकलिअं करेइ सवं मुहणं ||२|| करेता पवरपोसहघरं करेइ २ ता जेणेव भरहे राया जाव एतमाणत्तिअं खिप्पामेव पक्षप्पिणइ, सेसं
अथ वास्तु-निवेशविधि: वर्ण्यते
Fur Fate &P Cy
~68~