________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ----------------------
------ मूलं [४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
द्वीपशा-1
सूत्रांक
श्रीजम्यू- न्तिचन्द्रीया वृत्तिः ॥२०६॥
[४६]
टीप
करूपाणि यानि चिह्नशतानि तानि सन्निविष्टानि येषु तद्यथा स्यात्तथेति क्रियाविशेषणतया बोध्यं, कोऽर्थः-राज्ञां हि ||३वक्षस्कार |शखाध्यक्षास्तत्तजातीयतत्तद्देशीयशस्त्राणां निर्विलम्ब परिज्ञानाय शस्त्रकोशेषु उक्तरूपाणि चिह्नानि निवेशयन्ति शस्त्रेषु वदामती |च तत्तद्वर्णमयान् केशान् कुर्वन्तीत्यर्थः, अथ तूर्यसामग्रीकधनद्वारा भरतमेव विशिनष्टि-आस्फोटित-करास्फोटरूपं साधने सिंहनाद:-सिंहस्खेव शब्दकरणं 'छेलिज'त्ति सेंटितं हर्षोत्कर्षेण सीत्कारकरणं हयहेषितं-तुरङ्गमशब्दः हस्तिगुलुगुला-1
सू.४६ यित-गजगजित अनेकानि यानि रथशतसहस्राणि तेषां 'घणघणेत'त्ति अनुकरणशब्दस्तथा निहन्यमानानामश्वानां च तोत्रादिजशब्दास्तैः सहितेन तथा यमकसमक-युगपत् भम्भा-ढका होरम्भा-महाढका इत्यादि तूर्यपदव्याख्या प्रागु-18 कचुटिताङ्गकल्पद्रुमाधिकारतो ज्ञेया नवरं कलो-मधुरस्तालो-घनवाद्यविशेषः कंसताला-प्रसिद्धा करध्मान-परस्परं 13 हस्तताडनं एतेभ्य उत्थितः-उत्पन्नो यस्तेन महता शब्दसन्निनादेन सकलमपि जीवलोक-ब्रह्माण्डं पूरयन् , बलंचतुरङ्गसैन्यं वाहन-शिबिकादि एतयोः क्रमेण समुदयो-वृद्धिर्यस्य स तथा, णमिति वाक्यालङ्कारे, अथवा बलवाह-8 नयोः समुदयेन युक्त इति गम्यं, एवमुक्तेन प्रकारेण भरतचक्रिविशेषणत्वेनेत्यर्थः, मागधतीर्थप्रकरणोक्तानि वक्षसह-18
सम्परिवृतं इत्यादीनि विशेषणानि ग्राह्याणि, तत्र सूत्रे साक्षाल्लिखितानीति, अथ प्रथमवाक्ये अत्र लिखितानि तहेवसेस'मित्यतिदेशपदेन सूचितानि च विशेषणानि वाचयितॄणां सौकुमार्यायैकीकृत्य लिख्यन्ते, यथा-'जक्ससहस्ससंपरितुडे वेसमणे चेव धणवई अमरबई सण्णिभाए इहीए पहिअकित्ती गामागरणगरखेडकब्बडमडंबदोणमुहपट्टणा
अनुक्रम
[६८
MENT
~67~