________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ------------------------
------ मूलं [४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
eeseseese
प्रत
सूत्रांक
[४६]
दीप
। किरीटानि-तान्येव शिखरत्रयोपेतानि पताका-लघुपटरूपा ध्वजा-वृहत्पटरूपा वैजयन्स्यः-पार्थतो लघुपताकिकाद्वय-18! | युक्ताः पताका एव, चामराणि चलन्ति छत्राणि तेषां सम्बन्धि यदन्धकार-छायारूपं तेन कलितः, अत्रान्धकारशब्दान्तसमासपदा आर्षत्वात् तृतीयैकवचनलोपो द्रष्टव्यः कलित इति च पृथगेय तेन वक्ष्यमाणानन्तरसूत्रे कलितशब्दो योजनीयोऽन्यथा तत्स्थधकारस्य नैरर्यक्यापत्तो, यद्वा अत्र समस्तोऽपि कलितशब्दश्चकारकरणवलादेव तत्रापि योजनीय इति, प्रस्तुतविशेषणस्यायं भावार्थ:-चलतश्चक्रिणो मुकुटादिका तत्सैन्यस्य च छत्रव्यतिरिक्ता सामग्री तथा
अस्ति यथाऽध्वनि मनागपि आतपक्केशो नास्तीति, अत्र भरतसैन्यसम्बद्धा छाया भरतस्य विशेषणत्वेन सम्बनते, 8 सैन्यकृतो जयः स्वामिन्येषेति व्यवहारदर्शनाद, पुनर्भरतमेव विशिनष्टि-असय:-सङ्गविशेषाः क्षिप्यन्ते सीसकगु8 टिका आभिरिति पिण्यो-हयनालिरिति डोकप्रसिद्धा खड्गा: सामान्यतः पापा-कोदण्डा नाराचा:-सर्वलोह|बाणा: कणका-आणविशेषाः कल्पम्पा-पाया गुलानि-प्रतीतानि लकुटा:-प्रतीता। भिन्दिपाला-हस्तक्षेप्याः महा-18 फला दीर्घा मायुधविशेष परि-वंशमयमाणासनानि किरातजनप्रामाणि तूणा:-तूणीराः शराः-सामान्यतो बाणाः इत्यादिभिः पहरणैः, अबकारेण विशेषणाच्या समस्खोऽसमस्तों वा कलितशब्दो योज्या, तेन तैः संयुक्त इति, दिग्विजयोपताना राज्ञां हिंसाविनाचहीनि भवन्तीति शापित, कथमुक्तपारणैः कलित इत्याह-काले-' त्यादि, अन सघिरजम्दो रका तेबसानीखरकपीतशक्कानि जातितः पचवर्णानि व्यक्तिस्तु तदवान्तरभेदादने
अनुक्रम
BASANSARRORORSE
[६८
SanilemmM
~66~