________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], -----------------------
------- मूलं [४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
श्रीजम्बूद्वीपशा
सूत्रांक
[४६]]
टीप
'तए ण'मित्यादि, ततः स भरतो राजा तद्दिव्यं चक्ररलं दक्षिणपश्चिमा दिशं प्रति घरदामतीर्थाभिमुख प्रयात ||३पक्षस्कारे
चापि पश्यति, दृष्ट्वा च हहतुकृत्ति आलापकादिपदैकदेशग्रहणात् सम्पूर्णालापको ग्राह्यः, स चायं-'हहतुकृचित्तमा-1 वरदामवीन्तिचन्द्रीया वृत्तिः | दिए' इत्यादिकः प्रागुक्त एव, कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा चैवमवादीत्, किमवादीदित्याह-'खिप्पा-1
म.४६ मेवत्ति प्राग्व्याख्यातार्थ, अत्र लाघवार्धमतिदेशवाक्येनाह-'तेणेव कमेण मित्यादि, तेनैव क्रमेण-पूर्वोक्तस्नानाधि॥२०५॥ कारसूत्रपरिपाव्या तावद् वाच्यं यावद् धवलमहामेहणिग्गए' इत्यादि निगमनसूत्र, तदनु यावच्छेतघरचामरैरुद्धूयमान
। रित्यन्तं राजकुञ्जराधिरोहणसूत्रं वाच्यमिति, अथ यथाभूतो भरतो वरदामतीर्थ प्राप्तो यथा च तत्र स्कन्धावारनि| वेशमकरोत्तथाऽऽह, अत्र च सूत्रे वाक्यद्वयं, तत्र चादिवाक्ये तहेव सेसमित्यतिदेशपदेन सूचिते ग्रन्थे 'जेणेव वरदाम
तित्थे तेणेव उवागच्छई' इत्यनेनान्वययोजना कार्या, सा चैवम्-स भरतो यत्रैव वरदामतीर्थ तत्रैवोपागच्छतीति,8] 1 द्वितीयवाक्ये च विजयस्कन्धावारनिवेशं करेइ इत्यनेनेति, किंलक्षण इत्याह-माइय'त्ति हस्तपाशितं वरफलक-प्रधा- |
नखेटक यैस्ते तथा प्रवरः परिकरः-प्रगाढगात्रिकाबन्धः खेटकं च येषां ते तथा, फलक दारुमयं खेटकं च वंशश-18 8 लाकादिमयमिति न पौनरुत्य, परवर्मकवचमान्य:-सन्नाहविशेषा येषां ते तथा, एषां च विशेषस्तकलाकुशलेभ्यो ||| ॥२०॥
वेदितव्यः, यथा वर्म लोहकुतूहलिकामयं इत्यादि, ततः पदत्रयकर्मधारयः, तेषां सहस्रः-वृन्दवृन्दैः कलितो यः स । ॥ सथा, राज्ञां हि प्रयाणसमये युद्धाङ्गानां सह सञ्चरणस्यावश्यकत्वात् , उत्कटवराणि-उन्नतप्रवराणि मुकुटानि प्रतीतानि ||
अनुक्रम
[६८
~65