________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [३], ...--------------------------------------------------- मलं [४५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
द्वीपशा
[४५]
गाथा:
श्रीजम्य- राजा तुरगान निगृह्णाति, अत्र तुरगाविति द्विवचनेन हयद्विके व्याख्यायमाने सूत्रार्थसिद्धी सत्यामपि बरदामसूत्रे वक्षस्कारे
|| हयचतुष्टयस्य वक्ष्यमाणत्वात् बहुवचनेन व्याख्या, निगृह्य च रथं स्थापयति, स्थापयित्वा च धनुः परामृशति-स्पृ- मागपतीन्तिचन्द्री- शति, अथ यादृशं पराममर्श तादृशं धनुर्वर्णयन्नाह-'तए णमित्यादि, ततो-धनुःपरामर्शानन्तरं स नरपतिरिमा
थेकुमारया वृत्तिः नि-वक्ष्यमाणानि वचनानि 'भाणी'त्ति अभाणीदिति सम्बन्धः, किं कृत्वेत्याह-धनुर्ग्रहीत्वा, किंलक्षणमित्याह-- ॥२०॥
तत्-प्रसिद्ध अचिरोगतो यो बालचन्द्रः-शुक्लपक्षद्वितीयाचन्द्रस्तेन यत्त उत्तरसूत्रे पंचमिचंदोवममिति तदारोपितगुण॥ स्थातिवक्रताज्ञापनार्थमिति, इन्द्रधनुषा च वक्रतया सन्निकाश-सदृशं यत्तत्तथा, दृप्तः-दर्पितो द्वयोः समानार्थयोरति
शयवाचकत्वेन सञ्जातदातिशयो यो चरमहिषः-प्रधानसेरिभो विशेषणपरनिपातः प्राकृतत्वात् तस्य दृढानि-निबिड-18 | पुद्गलनिष्पन्नानि अत एव धनानि-निच्छिद्राणि यानि शृङ्गामाणि ते रचितं सारं च यत्तत्तथा, उरगबरो-भुजगवरः प्रवरगवलं-वरमहिषङ्ग प्रवरपरभृतो-वरकोकिलो भ्रमरकुलं-मधकरनिकरो नीली-गुलिका एतानीव स्निग्ध-काल-10 कान्तिमत् ध्मातमिष ध्मातं च-तेजसा ज्वलद्धौतमिव धौतं च-निर्मलं पृष्ठ-पृष्ठभागो यस्य तत्तथा, निपुणेन शिल्पिना ओपितानां-उज्यालितानां 'मिसिमिसित'त्ति देदीप्यमानानां मणिरत्नघण्टिकानां यज्जालं तेन परिक्षिप्त-वेष्टितं ॥२०॥ यत्तत्तथा तडिदिव-विद्युदिव तरुणा:-प्रत्ययाः किरणा यस्य तत्तथा, एवं विधस्य तपनीयस्य सम्बन्धीनि बद्धानि || चिहानि-लान्छनानि यत्र तत्तथा, दर्दरमलयाभिधौ चौ गिरी तयोर्यानि शिखराणि तत्सम्बन्धिनो ये केसराः-सिंहस्क-18
दीप
अनुक्रम [६२-६७]]
~55