________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [३], --------------------- --------------------------------- मलं [४५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [४५]
मणिरयणघंटिआजालपरिक्खिसे सबोउअसुरभिकममबासत्तमल्लदामे अंतलिखपतिवणे जक्खसहस्ससंपरिखुढे विवतलिअसइसण्णिणादेणं पूरेते चेव अंबरतलं णामेण य मुदसणे णरवइस्स पढमे चक्करयणे मागहतित्थकुमारस्त देवस्स अट्ठाहिभाए महामहिमाए णिवत्ताए समाणीए आउधरसालाओ पडिणिक्खमइ २ ता दाहिणपञ्चत्थिमं दिसि वरदामतिस्थाभिमुद्दे पयाए यावि होत्था (सूत्रं ४५)
'तए ण'मित्यादि, ततः स भरतो राजा चतुर्षण्टमश्वरथमारूढः सन् हयगजरथमवरयोधकलितया, अर्थात् सेनया 8 18 इति गम्यं, सार्द्ध संपरिवृतो 'महया' इति महाभटानां चडगरत्ति-विस्तारवन्तः पहगरत्ति' समूहास्तेषां यद्वृन्द-18 18 समूहो विस्तारवत्समूह इत्यर्थः, तेन परिक्षिप्त:-परिकरितः चक्ररत्नादेशितमार्गः, अनेकेषां राजवराणां-आबद्ध| मुकुटराज्ञां सहस्रैरनुयात:-अनुगतो मार्ग:-पृष्ठं यस्य स तथा, महता-तारतरेण उत्कृष्टि:-आनन्दध्वनिः सिंहनादः
प्रतीतः बोलो-वर्णव्यकिरहितो ध्वनिः कलकलव-तदितरो ध्वनिस्तल्लक्षणो यो रवस्तेन प्रक्षुभितो-महावायुवशादु| कल्लोलो यो महासमुद्रस्तस्य रवं 'भूर प्राताविति सौत्रो धातुरिति वचनाद् भूत-प्राप्तमिव दिग्मण्डलमिति गम्यते
कुर्वन्नपि चशब्दोऽत्र इवादेशो ज्ञातव्यः, पूर्वदिगभिमुखो मागधनान्ना तीर्थेन-घटेन लवणसमुद्रमवगाहते-प्रविशति, | कियदवगाहते इत्याह-यावत् से तस्य रथवरस्य कूर्पराविव कूर्परौ कूपराकारत्वात् पिञ्जनके इति प्रसिद्धी रथावयवौं आर्दो स्यातां, अत एव सूत्रबलादन्यत्र एतदासन्नभूतो रथचक्रनाभिरूपोऽवयवो विवक्ष्यते, यदाह-रथाङ्गनाभियस, गत्वा जलनिधेर्जलम् । रथस्तस्थौ रथामस्थसारथिस्खलितहयैः॥१॥" इति, 'तए ण'मित्यादि, ततः स भरतो
SecoceaesesCheesesese
गाथा:
दीप
अनुक्रम [६२-६७]]
~54~