________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [३], ...--------------------------------------------------- मलं [४५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [४५]
cotaecenese
गाथा:
धकेशाः चामराला:-यमरपुरछकेशाः, एषां चोक्कगिरिदयसकानामतिसुन्दरत्वेनोपादानं, भाईचन्द्राश्च-खण्डवम्द्रप्रतिबिम्बानि चित्ररूपाणि एतादृशानि चिन्हानि यत्र तत्सथा, यस्य धनुपि सिंहकेसराः बध्यन्ते स महान् शूर इति शौर्यातिशयस्यापनार्थ, चमरवालवन्धनं अर्द्धचन्द्रप्रतिविम्वरूपं प शोभातिशयार्थमिति, कालाविवर्णा याः महारुणित्ति स्नायवः शरीरान्तर्वर्धास्ताभिः सम्पिनद्धा-बडा जीवा-प्रत्यञ्चा यस्य तत्तथा, जीवितान्तकरणं शत्रूणा-8
मिति गम्यं, ईदृशधनुर्मुको आणोऽवश्य रिपुजयीत्यर्थः, चलजीवमिति विशेषणं त्वेतवर्णकवृत्ती षष्ठाने श्रीमभयदेव18 सूरिभिर्न व्याख्यातमिति न व्याख्यायते, यदि च भूयस्सु जम्बूद्वीपप्रज्ञप्तिसूत्रादर्शेषु दृश्यमानत्वाद् व्याख्यातं विलो
क्यते तदा टण्कारकरणक्षणे पला-चञ्चला जीवा यस्य तत्तथा, पुनः किंकृत्वेत्याह-'उसुंच'त्ति इषु च गृहीत्या, तमेव 8 विशिनष्टि-परपजमग्यौ कोव्या-उभयप्रास्तौ यस्य स तथा, बहुव्रीहिलक्षणः कप्रत्ययः, परवज्रवत् सारं-अभेद्यत्वेनाभङ्गुरं तुण्ड-मुस्खविभागो भालीरूपो यस्य स तथा तं, काश्चनबद्धा मणयः-चन्द्रकान्ताचा कनकबद्धानि रसानिकर्केतनादीनि प्रदेशविशेपे यस्य स धौत इव पौतो निर्मलत्वात् इष्टो-धानुष्काणामभिमतः सुकृतो-निपुणशिल्पिना निर्मितः पुंख:-पृष्ठभागो यस्य स तथा तं, अनेकर्मणिरबैर्विविध-नानाप्रकारं सुविरचितं नामचिन्ह-निजनामवर्णपतिरूपं यत्र स तथा तं, पुनरपि किं कृत्वेत्याह-वैशाख-वैशासनामक स्थान-पादन्यासविशेषरूपं स्थित्वा-कृत्वा, बैशाख-181 स्थानकं चैवं-'पादौ सविस्तरी कायौं, समहस्तप्रमाणतः । वैशाखस्थानके वत्स!, कूटलक्ष्यस्य वेधने ॥१॥ इति,
दीप
अनुक्रम [६२-६७]]
Cated
~56