________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ------------------------
------ मूलं [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [४४]
1 ब्रह्मचारी-मैथुनपरित्यागी, अनेन ब्रह्मचर्यपौषधमुक्तं, उन्मुक्तमणिसुवर्णः-त्यक्तमणिस्वर्णमयाभरणः, व्यपगतानि माला
वर्णकविलेपनानि यस्मात् स तथा, वर्णक-चन्दनं, अनेन पदद्वयेन शरीरसत्कारपौषधमुक्तं, निक्षिप्त-हस्ततो विमुक्त | शस्त्रं-क्षुरिकादि मुसलं च येन स तथा, अनेनेष्टदेवताचिन्तनरूपमेकं व्यापार मुक्त्वाऽपरव्यापारत्यागरूपं पौषधमुक्तं, दर्भसंस्तारोपगत इति व्यक्तं, एकः आन्तरव्यक्तरागादिसहायवियोगात् अद्वितीयस्तथाविधपदात्यादिसहायविरहात्, अष्टमभक्तं प्रतिजाग्रत् २-पालयन २ विहरति-आस्ते इति । 'तए णमित्यादि, ततः स भरतो राजाऽष्टमभके परिणमति-पूर्यमाणे,परिपूर्णप्राये, इत्यर्थः,अत्र वर्तमान निर्देशः आसन्नातीतत्वात् 'सत्सामीप्ये (श्रीसिद्ध अ.५ पा.४ सू.१)। इत्यनेन, पौषधशालातः प्रतिनिष्कामति, प्रतिनिष्क्रम्य च यत्रैव बाह्योपस्थानशाला तत्रैवोपागच्छति,उपागत्य च कौटु-181 |म्बिकपुरुषान् शब्दयति, शब्दयित्वा चैवमवादीत्-क्षिप्रमेव भो देवानुप्रिया! हयगजरथप्रवरयोधकलितां चतुर-18 |ङ्गिनी सेना सन्नाहयत, चतस्रो घण्टाश्छत्रिकैकदिशि तत्सद्भावात् अवलम्बिता यत्र स तथा तं, चकारः समुच्चये,
स चाश्वरथमित्यत्र योजनीयः, अश्ववहनीयो रथोऽश्वरथो नियुक्तोभयपातुरङ्गमो रथ इत्यर्थः, अनेनास्य सांगा. | मिकरथत्वमाह, तं प्रतिकल्पयत-सज्जीकुरुत इतिकृत्वा-कथयित्वा आदिश्येत्यर्थः, मजनगृहमनुप्रविशतीति, 'अणुपविसित्ता' इत्यादि, अनुप्रविश्य च मजनगृहं समुक्ताजालाकुलाभिरामे इत्यादि, तथैव प्रागुकास्थानाधिकारगमवदित्यर्थः, यावद् धवलमहामेघनिर्गतो यावन्मज्जनगृहात्प्रतिनिष्कामति, प्रतिनिष्क्रम्य च हयगजरथप्रवरवाहनयावत्प
ఇతిహంతcan
अनुक्रम
[६१]
~50~