________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३], -----------------------
------ मूलं [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[४४]
दीप
श्रीजम्यू-18च दर्भसंस्तारक संस्तृणाति,संस्तीर्य च दर्भसंस्तारकं दुरूहति-आरोहति,आरुह्य च मागधतीर्थकुमारनाम्नो देवस्य साध- ३वक्षस्कारे
नायेति शेषः, अथवा चतुर्य षष्ठी, तेन मागधतीर्थकुमाराय देवाय, अष्टमभकं समयपरिभाषयोपवासत्रयमुच्यते, सचन न्तिचन्द्री-18 या चिः
| यद्वा अष्टमभक्तमिति सान्वयं नाम, तचैव-एकैकस्मिन् दिने द्विवारभोजनौचित्येन दिनत्रयस्य षण्णां भक्तानामुत्त-18
रपारणकदिनयोरेकैकस्य भक्तस्य च त्यागेनाष्टम भक्तं त्याज्यं यत्र तथा, प्रगृह्णाति, अनेनाहारपौषधमुक्तं, प्रगृह्य च पौषध-|| ॥१९७॥ शालायां 'पौषधिकः' पौषधवान् , पौषधं नामेहाभिमतदेवतासाधनार्थकव्रतविशेषोऽभिग्रह इतियावत्, नत्वेकादश[व्रतरूपस्तद्वतः सांसारिककार्यचिन्तनानौचित्यात् , नन्वेवमेकादशप्रतिकोचितानि तद्वत्तो ब्रह्मचर्याद्यनुष्ठानानि सूत्रे कथमु-1॥
पात्तानि ?, उच्यते. ऐहिकार्थसिद्धिरपि संवरानुष्ठानपूर्विकैव भवतीत्युपायोपेयभावदर्शनार्थ, अभयकुमारमन्निश्रीवि-18 18 | जयराजधम्मिल्लादीनामिव, अत एव परमजागरूकपुण्यप्रकृतिकाः संकल्पमात्रेण सिसाधयिपितसुरसाधनसिद्धिनिश्चयं ।।
जानाना जिनचक्रिणोऽतिसातोदयिनः कष्टानुष्टानेऽष्टमादौ नोपतिष्ठन्ते, किन्तु मागधतीर्थाधिपादिः सुरः प्रभुणा इंदि। 18|चिन्तितः सन् गृहीतमाभृतकः सहसैव सेवार्थमभ्युपैति, यदाहुः श्रीहेमचन्द्रसूरिपादाः श्रीशान्तिनाथचरित्रे-"ततो || IS मागधतीर्थाभिमुखं सिंहासनोत्तमे । जिगीषुरप्यनाबद्धविकारो न्यपदत् प्रभुः ॥१॥ ततो द्वादशयोजन्यां, तस्थुषो माग-181 18 धेशितुः। सिंहासनं तदा सद्यः, खञ्जपादमिवाचलत् ॥ २॥" इत्यादि, यत्तु श्रामण्ये जगद्गुरवो दुर्विषहपरिषहादीन,
| सहन्ते तत्कर्मक्षयार्थमिति, अनेनैव साधम्यण पौषधशब्दप्रवृत्तिरपि, यथा चास्य पौषधनतेन साधर्म्य तथा चाह-18
अनुक्रम [६१]
Jintlemnitimes
~49~